Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपेत

अपेत /apeta/ (pp. от अपे )
1) исчезнувший, ушедший
2) отклоняющийся от (Abl. .)

Adj., m./n./f.

m.sg.du.pl.
Nom.apetaḥapetauapetāḥ
Gen.apetasyaapetayoḥapetānām
Dat.apetāyaapetābhyāmapetebhyaḥ
Instr.apetenaapetābhyāmapetaiḥ
Acc.apetamapetauapetān
Abl.apetātapetābhyāmapetebhyaḥ
Loc.apeteapetayoḥapeteṣu
Voc.apetaapetauapetāḥ


f.sg.du.pl.
Nom.apetāapeteapetāḥ
Gen.apetāyāḥapetayoḥapetānām
Dat.apetāyaiapetābhyāmapetābhyaḥ
Instr.apetayāapetābhyāmapetābhiḥ
Acc.apetāmapeteapetāḥ
Abl.apetāyāḥapetābhyāmapetābhyaḥ
Loc.apetāyāmapetayoḥapetāsu
Voc.apeteapeteapetāḥ


n.sg.du.pl.
Nom.apetamapeteapetāni
Gen.apetasyaapetayoḥapetānām
Dat.apetāyaapetābhyāmapetebhyaḥ
Instr.apetenaapetābhyāmapetaiḥ
Acc.apetamapeteapetāni
Abl.apetātapetābhyāmapetebhyaḥ
Loc.apeteapetayoḥapeteṣu
Voc.apetaapeteapetāni





Monier-Williams Sanskrit-English Dictionary

 अपेत [ apeta ] [ apeta m. f. n. escaped , departed , gone , having retired from , free from (abl. or in comp.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,