Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यवर्ण

हिरण्यवर्ण /hiraṇya-varṇa/ bah. цвета золота, подобный золоту

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇyavarṇaḥhiraṇyavarṇauhiraṇyavarṇāḥ
Gen.hiraṇyavarṇasyahiraṇyavarṇayoḥhiraṇyavarṇānām
Dat.hiraṇyavarṇāyahiraṇyavarṇābhyāmhiraṇyavarṇebhyaḥ
Instr.hiraṇyavarṇenahiraṇyavarṇābhyāmhiraṇyavarṇaiḥ
Acc.hiraṇyavarṇamhiraṇyavarṇauhiraṇyavarṇān
Abl.hiraṇyavarṇāthiraṇyavarṇābhyāmhiraṇyavarṇebhyaḥ
Loc.hiraṇyavarṇehiraṇyavarṇayoḥhiraṇyavarṇeṣu
Voc.hiraṇyavarṇahiraṇyavarṇauhiraṇyavarṇāḥ


f.sg.du.pl.
Nom.hiraṇyavarṇāhiraṇyavarṇehiraṇyavarṇāḥ
Gen.hiraṇyavarṇāyāḥhiraṇyavarṇayoḥhiraṇyavarṇānām
Dat.hiraṇyavarṇāyaihiraṇyavarṇābhyāmhiraṇyavarṇābhyaḥ
Instr.hiraṇyavarṇayāhiraṇyavarṇābhyāmhiraṇyavarṇābhiḥ
Acc.hiraṇyavarṇāmhiraṇyavarṇehiraṇyavarṇāḥ
Abl.hiraṇyavarṇāyāḥhiraṇyavarṇābhyāmhiraṇyavarṇābhyaḥ
Loc.hiraṇyavarṇāyāmhiraṇyavarṇayoḥhiraṇyavarṇāsu
Voc.hiraṇyavarṇehiraṇyavarṇehiraṇyavarṇāḥ


n.sg.du.pl.
Nom.hiraṇyavarṇamhiraṇyavarṇehiraṇyavarṇāni
Gen.hiraṇyavarṇasyahiraṇyavarṇayoḥhiraṇyavarṇānām
Dat.hiraṇyavarṇāyahiraṇyavarṇābhyāmhiraṇyavarṇebhyaḥ
Instr.hiraṇyavarṇenahiraṇyavarṇābhyāmhiraṇyavarṇaiḥ
Acc.hiraṇyavarṇamhiraṇyavarṇehiraṇyavarṇāni
Abl.hiraṇyavarṇāthiraṇyavarṇābhyāmhiraṇyavarṇebhyaḥ
Loc.hiraṇyavarṇehiraṇyavarṇayoḥhiraṇyavarṇeṣu
Voc.hiraṇyavarṇahiraṇyavarṇehiraṇyavarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  हिरण्यवर्ण [ hiraṇyavarṇa ] [ hiraṇya-varṇa ] m. f. n. ( [ hiraṇya- ] .) golden-coloured , golden-like Lit. RV. Lit. AV. Lit. TBr.

   containing the word [ hiraṇya-varṇa ] (as a verse) Lit. TS. Lit. Kauś. Lit. Baudh. ( 1300,1 )

   [ hiraṇyavarṇā ] f. a river Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,