Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असुर्य

असुर्य /asurya/
1.
1) духовный, божественный
2) демонический
2. n.
1) божественность
2) духовный мир

Adj., m./n./f.

m.sg.du.pl.
Nom.asuryaḥasuryauasuryāḥ
Gen.asuryasyaasuryayoḥasuryāṇām
Dat.asuryāyaasuryābhyāmasuryebhyaḥ
Instr.asuryeṇaasuryābhyāmasuryaiḥ
Acc.asuryamasuryauasuryān
Abl.asuryātasuryābhyāmasuryebhyaḥ
Loc.asuryeasuryayoḥasuryeṣu
Voc.asuryaasuryauasuryāḥ


f.sg.du.pl.
Nom.asuryāasuryeasuryāḥ
Gen.asuryāyāḥasuryayoḥasuryāṇām
Dat.asuryāyaiasuryābhyāmasuryābhyaḥ
Instr.asuryayāasuryābhyāmasuryābhiḥ
Acc.asuryāmasuryeasuryāḥ
Abl.asuryāyāḥasuryābhyāmasuryābhyaḥ
Loc.asuryāyāmasuryayoḥasuryāsu
Voc.asuryeasuryeasuryāḥ


n.sg.du.pl.
Nom.asuryamasuryeasuryāṇi
Gen.asuryasyaasuryayoḥasuryāṇām
Dat.asuryāyaasuryābhyāmasuryebhyaḥ
Instr.asuryeṇaasuryābhyāmasuryaiḥ
Acc.asuryamasuryeasuryāṇi
Abl.asuryātasuryābhyāmasuryebhyaḥ
Loc.asuryeasuryayoḥasuryeṣu
Voc.asuryaasuryeasuryāṇi





Monier-Williams Sanskrit-English Dictionary

 असुर्य [ asurya ] [ asury^a ]1 m. f. n. (4) incorporeal , spiritual , divine Lit. RV.

  ( Lit. Pāṇ. 4-4 , 1 23) demoniacal , belonging or relating to the Asuras Lit. AitBr. Lit. ŚBr.

  [ asurya m. ( [ ^as ] ) (= [ ásura ] m. q.v.) the supreme spirit Lit. RV. ii , 35 , 2.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,