Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपस्

अपस् /apas/
1.
1) деятельный
2) усердный, старательный
2. /apas/ n.
1) дело
2) обряд, ритуал (жертвенный)

Adj., m./n./f.

m.sg.du.pl.
Nom.apāḥapasauapasaḥ
Gen.apasaḥapasoḥapasām
Dat.apaseapobhyāmapobhyaḥ
Instr.apasāapobhyāmapobhiḥ
Acc.apasamapasauapasaḥ
Abl.apasaḥapobhyāmapobhyaḥ
Loc.apasiapasoḥapaḥsu
Voc.apaḥapasauapasaḥ


f.sg.du.pl.
Nom.apasāapaseapasāḥ
Gen.apasāyāḥapasayoḥapasānām
Dat.apasāyaiapasābhyāmapasābhyaḥ
Instr.apasayāapasābhyāmapasābhiḥ
Acc.apasāmapaseapasāḥ
Abl.apasāyāḥapasābhyāmapasābhyaḥ
Loc.apasāyāmapasayoḥapasāsu
Voc.apaseapaseapasāḥ


n.sg.du.pl.
Nom.apaḥapasīapāṃsi
Gen.apasaḥapasoḥapasām
Dat.apaseapobhyāmapobhyaḥ
Instr.apasāapobhyāmapobhiḥ
Acc.apaḥapasīapāṃsi
Abl.apasaḥapobhyāmapobhyaḥ
Loc.apasiapasoḥapaḥsu
Voc.apaḥapasīapāṃsi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.apaḥapasīapāṃsi
Gen.apasaḥapasoḥapasām
Dat.apaseapobhyāmapobhyaḥ
Instr.apasāapobhyāmapobhiḥ
Acc.apaḥapasīapāṃsi
Abl.apasaḥapobhyāmapobhyaḥ
Loc.apasiapasoḥapaḥsu
Voc.apaḥapasīapāṃsi



Monier-Williams Sanskrit-English Dictionary
 अपस् [ apas ] [ apás ]2 m. f. n. active , skilful in any art Lit. RV.

अपस् [ apas ] [ ápas ]1 n. ( fr. 1. [ áp ] ) , work , action , especially sacred act , sacrificial act Lit. RV. ( Lat. [ opus ] . )





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,