Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपविष्ट

उपविष्ट /upaviṣṭa/
1) сидящий
2) пребывающий
3) расположившийся

Adj., m./n./f.

m.sg.du.pl.
Nom.upaviṣṭaḥupaviṣṭauupaviṣṭāḥ
Gen.upaviṣṭasyaupaviṣṭayoḥupaviṣṭānām
Dat.upaviṣṭāyaupaviṣṭābhyāmupaviṣṭebhyaḥ
Instr.upaviṣṭenaupaviṣṭābhyāmupaviṣṭaiḥ
Acc.upaviṣṭamupaviṣṭauupaviṣṭān
Abl.upaviṣṭātupaviṣṭābhyāmupaviṣṭebhyaḥ
Loc.upaviṣṭeupaviṣṭayoḥupaviṣṭeṣu
Voc.upaviṣṭaupaviṣṭauupaviṣṭāḥ


f.sg.du.pl.
Nom.upaviṣṭāupaviṣṭeupaviṣṭāḥ
Gen.upaviṣṭāyāḥupaviṣṭayoḥupaviṣṭānām
Dat.upaviṣṭāyaiupaviṣṭābhyāmupaviṣṭābhyaḥ
Instr.upaviṣṭayāupaviṣṭābhyāmupaviṣṭābhiḥ
Acc.upaviṣṭāmupaviṣṭeupaviṣṭāḥ
Abl.upaviṣṭāyāḥupaviṣṭābhyāmupaviṣṭābhyaḥ
Loc.upaviṣṭāyāmupaviṣṭayoḥupaviṣṭāsu
Voc.upaviṣṭeupaviṣṭeupaviṣṭāḥ


n.sg.du.pl.
Nom.upaviṣṭamupaviṣṭeupaviṣṭāni
Gen.upaviṣṭasyaupaviṣṭayoḥupaviṣṭānām
Dat.upaviṣṭāyaupaviṣṭābhyāmupaviṣṭebhyaḥ
Instr.upaviṣṭenaupaviṣṭābhyāmupaviṣṭaiḥ
Acc.upaviṣṭamupaviṣṭeupaviṣṭāni
Abl.upaviṣṭātupaviṣṭābhyāmupaviṣṭebhyaḥ
Loc.upaviṣṭeupaviṣṭayoḥupaviṣṭeṣu
Voc.upaviṣṭaupaviṣṭeupaviṣṭāni





Monier-Williams Sanskrit-English Dictionary

 उपविष्ट [ upaviṣṭa ] [ upa-viṣṭa ] m. f. n. seated , sitting Lit. KātyŚr. Lit. MBh.

  come to , arrived , entered (into any state or condition)

  ifc. having obtained Lit. R. Lit. Daś.

  occupied with , engaged in Lit. MBh. Lit. Pañcat. Lit. Bhaṭṭ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,