Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वदितर्

वदितर् /vaditar/
1. говорящий
2. m. оратор

Adj., m./n./f.

m.sg.du.pl.
Nom.vaditāvaditārauvaditāraḥ
Gen.vadituḥvaditroḥvaditṝṇām
Dat.vaditrevaditṛbhyāmvaditṛbhyaḥ
Instr.vaditrāvaditṛbhyāmvaditṛbhiḥ
Acc.vaditāramvaditārauvaditṝn
Abl.vadituḥvaditṛbhyāmvaditṛbhyaḥ
Loc.vaditarivaditroḥvaditṛṣu
Voc.vaditaḥvaditārauvaditāraḥ


f.sg.du.pl.
Nom.vaditrīvaditryauvaditryaḥ
Gen.vaditryāḥvaditryoḥvaditrīṇām
Dat.vaditryaivaditrībhyāmvaditrībhyaḥ
Instr.vaditryāvaditrībhyāmvaditrībhiḥ
Acc.vaditrīmvaditryauvaditrīḥ
Abl.vaditryāḥvaditrībhyāmvaditrībhyaḥ
Loc.vaditryāmvaditryoḥvaditrīṣu
Voc.vaditrivaditryauvaditryaḥ


n.sg.du.pl.
Nom.vaditṛvaditṛṇīvaditṝṇi
Gen.vaditṛṇaḥvaditṛṇoḥvaditṝṇām
Dat.vaditṛṇevaditṛbhyāmvaditṛbhyaḥ
Instr.vaditṛṇāvaditṛbhyāmvaditṛbhiḥ
Acc.vaditṛvaditṛṇīvaditṝṇi
Abl.vaditṛṇaḥvaditṛbhyāmvaditṛbhyaḥ
Loc.vaditṛṇivaditṛṇoḥvaditṛṣu
Voc.vaditṛvaditṛṇīvaditṝṇi




существительное, м.р.

sg.du.pl.
Nom.vaditāvaditārauvaditāraḥ
Gen.vadituḥvaditroḥvaditṝṇām
Dat.vaditrevaditṛbhyāmvaditṛbhyaḥ
Instr.vaditrāvaditṛbhyāmvaditṛbhiḥ
Acc.vaditāramvaditārauvaditṝn
Abl.vadituḥvaditṛbhyāmvaditṛbhyaḥ
Loc.vaditarivaditroḥvaditṛṣu
Voc.vaditaḥvaditārauvaditāraḥ



Monier-Williams Sanskrit-English Dictionary

 वदितृ [ vaditṛ ] [ vaditṛ m. f. n. speaking , saying , telling with acc.) Lit. Śiś.

  [ vaditṛ m. a speaker with gen.) Lit. AitBr. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,