Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मतवन्त्

मतवन्त् /matavant/ преследующий цель

Adj., m./n./f.

m.sg.du.pl.
Nom.matavānmatavantaumatavantaḥ
Gen.matavataḥmatavatoḥmatavatām
Dat.matavatematavadbhyāmmatavadbhyaḥ
Instr.matavatāmatavadbhyāmmatavadbhiḥ
Acc.matavantammatavantaumatavataḥ
Abl.matavataḥmatavadbhyāmmatavadbhyaḥ
Loc.matavatimatavatoḥmatavatsu
Voc.matavanmatavantaumatavantaḥ


f.sg.du.pl.
Nom.matavatāmatavatematavatāḥ
Gen.matavatāyāḥmatavatayoḥmatavatānām
Dat.matavatāyaimatavatābhyāmmatavatābhyaḥ
Instr.matavatayāmatavatābhyāmmatavatābhiḥ
Acc.matavatāmmatavatematavatāḥ
Abl.matavatāyāḥmatavatābhyāmmatavatābhyaḥ
Loc.matavatāyāmmatavatayoḥmatavatāsu
Voc.matavatematavatematavatāḥ


n.sg.du.pl.
Nom.matavatmatavantī, matavatīmatavanti
Gen.matavataḥmatavatoḥmatavatām
Dat.matavatematavadbhyāmmatavadbhyaḥ
Instr.matavatāmatavadbhyāmmatavadbhiḥ
Acc.matavatmatavantī, matavatīmatavanti
Abl.matavataḥmatavadbhyāmmatavadbhyaḥ
Loc.matavatimatavatoḥmatavatsu
Voc.matavatmatavantī, matavatīmatavanti





Monier-Williams Sanskrit-English Dictionary

  मतवत् [ matavat ] [ matá-vat ] ( [ matá- ] ) m. f. n. having an aim or purpose Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,