Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाश्माशान

महाश्माशान /mahā-śmāśāna/ n. великое место кремации (о городе Варанаси)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahāśmaśānammahāśmaśānemahāśmaśānāni
Gen.mahāśmaśānasyamahāśmaśānayoḥmahāśmaśānānām
Dat.mahāśmaśānāyamahāśmaśānābhyāmmahāśmaśānebhyaḥ
Instr.mahāśmaśānenamahāśmaśānābhyāmmahāśmaśānaiḥ
Acc.mahāśmaśānammahāśmaśānemahāśmaśānāni
Abl.mahāśmaśānātmahāśmaśānābhyāmmahāśmaśānebhyaḥ
Loc.mahāśmaśānemahāśmaśānayoḥmahāśmaśāneṣu
Voc.mahāśmaśānamahāśmaśānemahāśmaśānāni



Monier-Williams Sanskrit-English Dictionary

---

  महाश्मशान [ mahāśmaśāna ] [ mahā́-śmaśāna ] n. a great cemetery or place for burning the dead Lit. Kathās.

   N. of the city of Benares (whither Hindūs are in the habit of going to die) Lit. KāśīKh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,