Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

काण्व

काण्व /kāṇva/ m.
1) происходящий от Канвы; связанный с Канвой
2) pl. школа Канвы; см. कण्व 2. 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.kāṇvaḥkāṇvaukāṇvāḥ
Gen.kāṇvasyakāṇvayoḥkāṇvānām
Dat.kāṇvāyakāṇvābhyāmkāṇvebhyaḥ
Instr.kāṇvenakāṇvābhyāmkāṇvaiḥ
Acc.kāṇvamkāṇvaukāṇvān
Abl.kāṇvātkāṇvābhyāmkāṇvebhyaḥ
Loc.kāṇvekāṇvayoḥkāṇveṣu
Voc.kāṇvakāṇvaukāṇvāḥ


f.sg.du.pl.
Nom.kāṇvākāṇvekāṇvāḥ
Gen.kāṇvāyāḥkāṇvayoḥkāṇvānām
Dat.kāṇvāyaikāṇvābhyāmkāṇvābhyaḥ
Instr.kāṇvayākāṇvābhyāmkāṇvābhiḥ
Acc.kāṇvāmkāṇvekāṇvāḥ
Abl.kāṇvāyāḥkāṇvābhyāmkāṇvābhyaḥ
Loc.kāṇvāyāmkāṇvayoḥkāṇvāsu
Voc.kāṇvekāṇvekāṇvāḥ


n.sg.du.pl.
Nom.kāṇvamkāṇvekāṇvāni
Gen.kāṇvasyakāṇvayoḥkāṇvānām
Dat.kāṇvāyakāṇvābhyāmkāṇvebhyaḥ
Instr.kāṇvenakāṇvābhyāmkāṇvaiḥ
Acc.kāṇvamkāṇvekāṇvāni
Abl.kāṇvātkāṇvābhyāmkāṇvebhyaḥ
Loc.kāṇvekāṇvayoḥkāṇveṣu
Voc.kāṇvakāṇvekāṇvāni





Monier-Williams Sanskrit-English Dictionary

काण्व [ kāṇva ] [ kāṇvá m. f. n. relating to or worshipping Kaṇva Lit. Pāṇ. 4-2 , 111

[ kāṇva m. a descendant of Kaṇva Lit. RV. Lit. TāṇḍyaBr. Lit. ŚāṅkhŚr.

a worshipper of Kaṇva Comm. on Lit. Pāṇ. 4-2 , 111

m. pl. ( Lit. Pāṇ. 4-2 , 111) the school of Kāṇva

m. N. of a dynasty Lit. VP.

n. N. of several Sāmans.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,