Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यज्ञशेष

यज्ञशेष /yajña-śeṣa/ n. см. यज्ञशिष्ट

существительное, м.р.

sg.du.pl.
Nom.yajñaśeṣaḥyajñaśeṣauyajñaśeṣāḥ
Gen.yajñaśeṣasyayajñaśeṣayoḥyajñaśeṣāṇām
Dat.yajñaśeṣāyayajñaśeṣābhyāmyajñaśeṣebhyaḥ
Instr.yajñaśeṣeṇayajñaśeṣābhyāmyajñaśeṣaiḥ
Acc.yajñaśeṣamyajñaśeṣauyajñaśeṣān
Abl.yajñaśeṣātyajñaśeṣābhyāmyajñaśeṣebhyaḥ
Loc.yajñaśeṣeyajñaśeṣayoḥyajñaśeṣeṣu
Voc.yajñaśeṣayajñaśeṣauyajñaśeṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  यज्ञशेष [ yajñaśeṣa ] [ yajñá-śeṣa ] m. what is left (to be performed) of a sacrifice Lit. Lāṭy.

   = [ -śiṣṭa ] Lit. Mn. iii , 285.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,