Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मैत्रेय

मैत्रेय /ma=itreya/ см. मैत्र

Adj., m./n./f.

m.sg.du.pl.
Nom.maitreyaḥmaitreyaumaitreyāḥ
Gen.maitreyasyamaitreyayoḥmaitreyāṇām
Dat.maitreyāyamaitreyābhyāmmaitreyebhyaḥ
Instr.maitreyeṇamaitreyābhyāmmaitreyaiḥ
Acc.maitreyammaitreyaumaitreyān
Abl.maitreyātmaitreyābhyāmmaitreyebhyaḥ
Loc.maitreyemaitreyayoḥmaitreyeṣu
Voc.maitreyamaitreyaumaitreyāḥ


f.sg.du.pl.
Nom.maitreyāmaitreyemaitreyāḥ
Gen.maitreyāyāḥmaitreyayoḥmaitreyāṇām
Dat.maitreyāyaimaitreyābhyāmmaitreyābhyaḥ
Instr.maitreyayāmaitreyābhyāmmaitreyābhiḥ
Acc.maitreyāmmaitreyemaitreyāḥ
Abl.maitreyāyāḥmaitreyābhyāmmaitreyābhyaḥ
Loc.maitreyāyāmmaitreyayoḥmaitreyāsu
Voc.maitreyemaitreyemaitreyāḥ


n.sg.du.pl.
Nom.maitreyammaitreyemaitreyāṇi
Gen.maitreyasyamaitreyayoḥmaitreyāṇām
Dat.maitreyāyamaitreyābhyāmmaitreyebhyaḥ
Instr.maitreyeṇamaitreyābhyāmmaitreyaiḥ
Acc.maitreyammaitreyemaitreyāṇi
Abl.maitreyātmaitreyābhyāmmaitreyebhyaḥ
Loc.maitreyemaitreyayoḥmaitreyeṣu
Voc.maitreyamaitreyemaitreyāṇi





Monier-Williams Sanskrit-English Dictionary

 मैत्रेय [ maitreya ] [ maitreya m. f. n. ( fr. [ maitri ] ) friendly , benevolent Lit. MBh.

  [ maitreya m. ( fr. [ mitrayu ] Lit. Pāṇ. 6-4 , 174) patr. of Kaushārava Lit. AitBr.

  of Glāva Lit. ChUp. (accord. to Sch. metron. fr. [ mitrā ] )

  of various other men Lit. MBh. Lit. Pur.

  N. of a Bodhi-sattva and future Buddha (the 5th of the present age) Lit. Lalit. ( Lit. MWB. 181 )

  of the Vidūshaka in the Mṛic-chakaṭikā

  of a grammarian (= [ -rakṣita ] ) Lit. Cat.

  of a partic. mixed caste (= [ maitreyaka ] ) Lit. Kull. on Lit. Mn. x , 33

  [ maitreyī f. see below.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,