Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभेय

सभेय /sabheya/
1) приличный, порядочный
2) изящный, изысканный
3) ловкий, проворный
4) искусный

Adj., m./n./f.

m.sg.du.pl.
Nom.sabheyaḥsabheyausabheyāḥ
Gen.sabheyasyasabheyayoḥsabheyānām
Dat.sabheyāyasabheyābhyāmsabheyebhyaḥ
Instr.sabheyenasabheyābhyāmsabheyaiḥ
Acc.sabheyamsabheyausabheyān
Abl.sabheyātsabheyābhyāmsabheyebhyaḥ
Loc.sabheyesabheyayoḥsabheyeṣu
Voc.sabheyasabheyausabheyāḥ


f.sg.du.pl.
Nom.sabheyāsabheyesabheyāḥ
Gen.sabheyāyāḥsabheyayoḥsabheyānām
Dat.sabheyāyaisabheyābhyāmsabheyābhyaḥ
Instr.sabheyayāsabheyābhyāmsabheyābhiḥ
Acc.sabheyāmsabheyesabheyāḥ
Abl.sabheyāyāḥsabheyābhyāmsabheyābhyaḥ
Loc.sabheyāyāmsabheyayoḥsabheyāsu
Voc.sabheyesabheyesabheyāḥ


n.sg.du.pl.
Nom.sabheyamsabheyesabheyāni
Gen.sabheyasyasabheyayoḥsabheyānām
Dat.sabheyāyasabheyābhyāmsabheyebhyaḥ
Instr.sabheyenasabheyābhyāmsabheyaiḥ
Acc.sabheyamsabheyesabheyāni
Abl.sabheyātsabheyābhyāmsabheyebhyaḥ
Loc.sabheyesabheyayoḥsabheyeṣu
Voc.sabheyasabheyesabheyāni





Monier-Williams Sanskrit-English Dictionary

---

 सभेय [ sabheya ] [ sabhéya ] m. f. n. fit for an assembly or council , civilized , clever , well-behaved , decent Lit. RV. Lit. VS. Lit. ŚāṅkhŚr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,