Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुशिश्वि

सुशिश्वि /su-śiśvi/ хорошо развивающийся (о плоде в материнской утробе)

Adj., m./n./f.

m.sg.du.pl.
Nom.suśiśviḥsuśiśvīsuśiśvayaḥ
Gen.suśiśveḥsuśiśvyoḥsuśiśvīnām
Dat.suśiśvayesuśiśvibhyāmsuśiśvibhyaḥ
Instr.suśiśvināsuśiśvibhyāmsuśiśvibhiḥ
Acc.suśiśvimsuśiśvīsuśiśvīn
Abl.suśiśveḥsuśiśvibhyāmsuśiśvibhyaḥ
Loc.suśiśvausuśiśvyoḥsuśiśviṣu
Voc.suśiśvesuśiśvīsuśiśvayaḥ


f.sg.du.pl.
Nom.suśiśvi_āsuśiśvi_esuśiśvi_āḥ
Gen.suśiśvi_āyāḥsuśiśvi_ayoḥsuśiśvi_ānām
Dat.suśiśvi_āyaisuśiśvi_ābhyāmsuśiśvi_ābhyaḥ
Instr.suśiśvi_ayāsuśiśvi_ābhyāmsuśiśvi_ābhiḥ
Acc.suśiśvi_āmsuśiśvi_esuśiśvi_āḥ
Abl.suśiśvi_āyāḥsuśiśvi_ābhyāmsuśiśvi_ābhyaḥ
Loc.suśiśvi_āyāmsuśiśvi_ayoḥsuśiśvi_āsu
Voc.suśiśvi_esuśiśvi_esuśiśvi_āḥ


n.sg.du.pl.
Nom.suśiśvisuśiśvinīsuśiśvīni
Gen.suśiśvinaḥsuśiśvinoḥsuśiśvīnām
Dat.suśiśvinesuśiśvibhyāmsuśiśvibhyaḥ
Instr.suśiśvināsuśiśvibhyāmsuśiśvibhiḥ
Acc.suśiśvisuśiśvinīsuśiśvīni
Abl.suśiśvinaḥsuśiśvibhyāmsuśiśvibhyaḥ
Loc.suśiśvinisuśiśvinoḥsuśiśviṣu
Voc.suśiśvisuśiśvinīsuśiśvīni





Monier-Williams Sanskrit-English Dictionary

---

  सुशिश्वि [ suśiśvi ] [ su-śiśvi ] ( [ sú- ] ) m. f. n. swelling or growing well (in the womb) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,