Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भस्मीभाव

भस्मीभाव /bhasmī-bhāva/ m. превращение в пепел, прах

существительное, м.р.

sg.du.pl.
Nom.bhasmībhāvaḥbhasmībhāvaubhasmībhāvāḥ
Gen.bhasmībhāvasyabhasmībhāvayoḥbhasmībhāvānām
Dat.bhasmībhāvāyabhasmībhāvābhyāmbhasmībhāvebhyaḥ
Instr.bhasmībhāvenabhasmībhāvābhyāmbhasmībhāvaiḥ
Acc.bhasmībhāvambhasmībhāvaubhasmībhāvān
Abl.bhasmībhāvātbhasmībhāvābhyāmbhasmībhāvebhyaḥ
Loc.bhasmībhāvebhasmībhāvayoḥbhasmībhāveṣu
Voc.bhasmībhāvabhasmībhāvaubhasmībhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भस्मीभाव [ bhasmībhāva ] [ bhasmī-bhāva ] m. the state or condition of becoming ashes ( [ °vaṃ gataḥ ] , " reduced to ashes " ) Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,