Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धातुमन्त्

धातुमन्त् /dhātumant/
1) содержащий какие-л. элементы
2) богатый минералами, металлами

Adj., m./n./f.

m.sg.du.pl.
Nom.dhātumāndhātumantaudhātumantaḥ
Gen.dhātumataḥdhātumatoḥdhātumatām
Dat.dhātumatedhātumadbhyāmdhātumadbhyaḥ
Instr.dhātumatādhātumadbhyāmdhātumadbhiḥ
Acc.dhātumantamdhātumantaudhātumataḥ
Abl.dhātumataḥdhātumadbhyāmdhātumadbhyaḥ
Loc.dhātumatidhātumatoḥdhātumatsu
Voc.dhātumandhātumantaudhātumantaḥ


f.sg.du.pl.
Nom.dhātumatādhātumatedhātumatāḥ
Gen.dhātumatāyāḥdhātumatayoḥdhātumatānām
Dat.dhātumatāyaidhātumatābhyāmdhātumatābhyaḥ
Instr.dhātumatayādhātumatābhyāmdhātumatābhiḥ
Acc.dhātumatāmdhātumatedhātumatāḥ
Abl.dhātumatāyāḥdhātumatābhyāmdhātumatābhyaḥ
Loc.dhātumatāyāmdhātumatayoḥdhātumatāsu
Voc.dhātumatedhātumatedhātumatāḥ


n.sg.du.pl.
Nom.dhātumatdhātumantī, dhātumatīdhātumanti
Gen.dhātumataḥdhātumatoḥdhātumatām
Dat.dhātumatedhātumadbhyāmdhātumadbhyaḥ
Instr.dhātumatādhātumadbhyāmdhātumadbhiḥ
Acc.dhātumatdhātumantī, dhātumatīdhātumanti
Abl.dhātumataḥdhātumadbhyāmdhātumadbhyaḥ
Loc.dhātumatidhātumatoḥdhātumatsu
Voc.dhātumatdhātumantī, dhātumatīdhātumanti





Monier-Williams Sanskrit-English Dictionary

  धातुमत् [ dhātumat ] [ dhātu-mat ] m. f. n. containing elements Lit. BhP.

   abounding in minerals or metals Lit. MBh. Lit. Hariv. Lit. R.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,