Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रण्य

रण्य /raṇya/
1. см. रण्व ;
2. n.
1) радость
2) борьба

Adj., m./n./f.

m.sg.du.pl.
Nom.raṇyaḥraṇyauraṇyāḥ
Gen.raṇyasyaraṇyayoḥraṇyānām
Dat.raṇyāyaraṇyābhyāmraṇyebhyaḥ
Instr.raṇyenaraṇyābhyāmraṇyaiḥ
Acc.raṇyamraṇyauraṇyān
Abl.raṇyātraṇyābhyāmraṇyebhyaḥ
Loc.raṇyeraṇyayoḥraṇyeṣu
Voc.raṇyaraṇyauraṇyāḥ


f.sg.du.pl.
Nom.raṇyāraṇyeraṇyāḥ
Gen.raṇyāyāḥraṇyayoḥraṇyānām
Dat.raṇyāyairaṇyābhyāmraṇyābhyaḥ
Instr.raṇyayāraṇyābhyāmraṇyābhiḥ
Acc.raṇyāmraṇyeraṇyāḥ
Abl.raṇyāyāḥraṇyābhyāmraṇyābhyaḥ
Loc.raṇyāyāmraṇyayoḥraṇyāsu
Voc.raṇyeraṇyeraṇyāḥ


n.sg.du.pl.
Nom.raṇyamraṇyeraṇyāni
Gen.raṇyasyaraṇyayoḥraṇyānām
Dat.raṇyāyaraṇyābhyāmraṇyebhyaḥ
Instr.raṇyenaraṇyābhyāmraṇyaiḥ
Acc.raṇyamraṇyeraṇyāni
Abl.raṇyātraṇyābhyāmraṇyebhyaḥ
Loc.raṇyeraṇyayoḥraṇyeṣu
Voc.raṇyaraṇyeraṇyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.raṇyamraṇyeraṇyāni
Gen.raṇyasyaraṇyayoḥraṇyānām
Dat.raṇyāyaraṇyābhyāmraṇyebhyaḥ
Instr.raṇyenaraṇyābhyāmraṇyaiḥ
Acc.raṇyamraṇyeraṇyāni
Abl.raṇyātraṇyābhyāmraṇyebhyaḥ
Loc.raṇyeraṇyayoḥraṇyeṣu
Voc.raṇyaraṇyeraṇyāni



Monier-Williams Sanskrit-English Dictionary
---

 रण्य [ raṇya ] [ ráṇya ] m. f. n. delectable , pleasant Lit. RV. Lit. AV.

  fit for fighting , warlike Lit. RV.

  [ raṇya ] n. joy , pleasure Lit. ib.

  war , battle Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,