Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वालव्यजन

वालव्यजन /vāla-vyajana/ n. опахало из буйволового хвоста

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vālavyajanamvālavyajanevālavyajanāni
Gen.vālavyajanasyavālavyajanayoḥvālavyajanānām
Dat.vālavyajanāyavālavyajanābhyāmvālavyajanebhyaḥ
Instr.vālavyajanenavālavyajanābhyāmvālavyajanaiḥ
Acc.vālavyajanamvālavyajanevālavyajanāni
Abl.vālavyajanātvālavyajanābhyāmvālavyajanebhyaḥ
Loc.vālavyajanevālavyajanayoḥvālavyajaneṣu
Voc.vālavyajanavālavyajanevālavyajanāni



Monier-Williams Sanskrit-English Dictionary

---

  वालव्यजन [ vālavyajana ] [ vā́la-vyajana ] n. a chowrie (= [ cāmara ] q.v.) made from the tail of the Yak or Bos Grunniens Lit. SaddhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,