Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आटविक

आटविक /āṭavika/
1. лесной
2. m.
1) лесной житель
2) лесничий
3) вождь лесного племени

Adj., m./n./f.

m.sg.du.pl.
Nom.āṭavikaḥāṭavikauāṭavikāḥ
Gen.āṭavikasyaāṭavikayoḥāṭavikānām
Dat.āṭavikāyaāṭavikābhyāmāṭavikebhyaḥ
Instr.āṭavikenaāṭavikābhyāmāṭavikaiḥ
Acc.āṭavikamāṭavikauāṭavikān
Abl.āṭavikātāṭavikābhyāmāṭavikebhyaḥ
Loc.āṭavikeāṭavikayoḥāṭavikeṣu
Voc.āṭavikaāṭavikauāṭavikāḥ


f.sg.du.pl.
Nom.āṭavikāāṭavikeāṭavikāḥ
Gen.āṭavikāyāḥāṭavikayoḥāṭavikānām
Dat.āṭavikāyaiāṭavikābhyāmāṭavikābhyaḥ
Instr.āṭavikayāāṭavikābhyāmāṭavikābhiḥ
Acc.āṭavikāmāṭavikeāṭavikāḥ
Abl.āṭavikāyāḥāṭavikābhyāmāṭavikābhyaḥ
Loc.āṭavikāyāmāṭavikayoḥāṭavikāsu
Voc.āṭavikeāṭavikeāṭavikāḥ


n.sg.du.pl.
Nom.āṭavikamāṭavikeāṭavikāni
Gen.āṭavikasyaāṭavikayoḥāṭavikānām
Dat.āṭavikāyaāṭavikābhyāmāṭavikebhyaḥ
Instr.āṭavikenaāṭavikābhyāmāṭavikaiḥ
Acc.āṭavikamāṭavikeāṭavikāni
Abl.āṭavikātāṭavikābhyāmāṭavikebhyaḥ
Loc.āṭavikeāṭavikayoḥāṭavikeṣu
Voc.āṭavikaāṭavikeāṭavikāni




существительное, м.р.

sg.du.pl.
Nom.āṭavikaḥāṭavikauāṭavikāḥ
Gen.āṭavikasyaāṭavikayoḥāṭavikānām
Dat.āṭavikāyaāṭavikābhyāmāṭavikebhyaḥ
Instr.āṭavikenaāṭavikābhyāmāṭavikaiḥ
Acc.āṭavikamāṭavikauāṭavikān
Abl.āṭavikātāṭavikābhyāmāṭavikebhyaḥ
Loc.āṭavikeāṭavikayoḥāṭavikeṣu
Voc.āṭavikaāṭavikauāṭavikāḥ



Monier-Williams Sanskrit-English Dictionary

आटविक [ āṭavika ] [ āṭavika m. ( fr. [ aṭavī ] ) , the inhabitant of a forest Lit. Mn. ix , 257 Lit. MBh.

a forester Lit. Sāh.

[ āṭavika m. f. n. consisting of inhabitants of the forest (as an army) Lit. Kām.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,