Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शृत

शृत /śṛta/ (pp. от श्रा )
1.
1) варёный
2) кипячёный
2. n.
1) что-л. варёное
2) кипячёное молоко;
[drone1]शृतं कर्[/drone1] варить; кипятить

Adj., m./n./f.

m.sg.du.pl.
Nom.śṛtaḥśṛtauśṛtāḥ
Gen.śṛtasyaśṛtayoḥśṛtānām
Dat.śṛtāyaśṛtābhyāmśṛtebhyaḥ
Instr.śṛtenaśṛtābhyāmśṛtaiḥ
Acc.śṛtamśṛtauśṛtān
Abl.śṛtātśṛtābhyāmśṛtebhyaḥ
Loc.śṛteśṛtayoḥśṛteṣu
Voc.śṛtaśṛtauśṛtāḥ


f.sg.du.pl.
Nom.śṛtāśṛteśṛtāḥ
Gen.śṛtāyāḥśṛtayoḥśṛtānām
Dat.śṛtāyaiśṛtābhyāmśṛtābhyaḥ
Instr.śṛtayāśṛtābhyāmśṛtābhiḥ
Acc.śṛtāmśṛteśṛtāḥ
Abl.śṛtāyāḥśṛtābhyāmśṛtābhyaḥ
Loc.śṛtāyāmśṛtayoḥśṛtāsu
Voc.śṛteśṛteśṛtāḥ


n.sg.du.pl.
Nom.śṛtamśṛteśṛtāni
Gen.śṛtasyaśṛtayoḥśṛtānām
Dat.śṛtāyaśṛtābhyāmśṛtebhyaḥ
Instr.śṛtenaśṛtābhyāmśṛtaiḥ
Acc.śṛtamśṛteśṛtāni
Abl.śṛtātśṛtābhyāmśṛtebhyaḥ
Loc.śṛteśṛtayoḥśṛteṣu
Voc.śṛtaśṛteśṛtāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śṛtamśṛteśṛtāni
Gen.śṛtasyaśṛtayoḥśṛtānām
Dat.śṛtāyaśṛtābhyāmśṛtebhyaḥ
Instr.śṛtenaśṛtābhyāmśṛtaiḥ
Acc.śṛtamśṛteśṛtāni
Abl.śṛtātśṛtābhyāmśṛtebhyaḥ
Loc.śṛteśṛtayoḥśṛteṣu
Voc.śṛtaśṛteśṛtāni



Monier-Williams Sanskrit-English Dictionary
---

शृत [ śṛta ] [ śṛtá ] m. f. n. ( fr. √ [ śrā ] ; cf. [ śrātá ] ) cooked , boiled (opp. to [ āma ] , " raw " , and esp. said of water , milk , and ghee) Lit. RV.

[ śṛta ] n. cooked food , (esp.) boiled milk Lit. Br. Lit. ĀśvŚr.

[ śṛtam ] ind. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,