Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मूर्तिमय

मूर्तिमय /mūrtimaya/ имеющий вид

Adj., m./n./f.

m.sg.du.pl.
Nom.mūrtimayaḥmūrtimayaumūrtimayāḥ
Gen.mūrtimayasyamūrtimayayoḥmūrtimayānām
Dat.mūrtimayāyamūrtimayābhyāmmūrtimayebhyaḥ
Instr.mūrtimayenamūrtimayābhyāmmūrtimayaiḥ
Acc.mūrtimayammūrtimayaumūrtimayān
Abl.mūrtimayātmūrtimayābhyāmmūrtimayebhyaḥ
Loc.mūrtimayemūrtimayayoḥmūrtimayeṣu
Voc.mūrtimayamūrtimayaumūrtimayāḥ


f.sg.du.pl.
Nom.mūrtimayīmūrtimayyaumūrtimayyaḥ
Gen.mūrtimayyāḥmūrtimayyoḥmūrtimayīnām
Dat.mūrtimayyaimūrtimayībhyāmmūrtimayībhyaḥ
Instr.mūrtimayyāmūrtimayībhyāmmūrtimayībhiḥ
Acc.mūrtimayīmmūrtimayyaumūrtimayīḥ
Abl.mūrtimayyāḥmūrtimayībhyāmmūrtimayībhyaḥ
Loc.mūrtimayyāmmūrtimayyoḥmūrtimayīṣu
Voc.mūrtimayimūrtimayyaumūrtimayyaḥ


n.sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.





Monier-Williams Sanskrit-English Dictionary

---

  मूर्तिमय [ mūrtimaya ] [ mū́rti-maya ] m. f. . possessing a partic. form (with gen. = possessing the form of) Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,