Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गमनीय

गमनीय /gamanīya/ (pn. от गम् ) доступный, достижимый

Adj., m./n./f.

m.sg.du.pl.
Nom.gamanīyaḥgamanīyaugamanīyāḥ
Gen.gamanīyasyagamanīyayoḥgamanīyānām
Dat.gamanīyāyagamanīyābhyāmgamanīyebhyaḥ
Instr.gamanīyenagamanīyābhyāmgamanīyaiḥ
Acc.gamanīyamgamanīyaugamanīyān
Abl.gamanīyātgamanīyābhyāmgamanīyebhyaḥ
Loc.gamanīyegamanīyayoḥgamanīyeṣu
Voc.gamanīyagamanīyaugamanīyāḥ


f.sg.du.pl.
Nom.gamanīyāgamanīyegamanīyāḥ
Gen.gamanīyāyāḥgamanīyayoḥgamanīyānām
Dat.gamanīyāyaigamanīyābhyāmgamanīyābhyaḥ
Instr.gamanīyayāgamanīyābhyāmgamanīyābhiḥ
Acc.gamanīyāmgamanīyegamanīyāḥ
Abl.gamanīyāyāḥgamanīyābhyāmgamanīyābhyaḥ
Loc.gamanīyāyāmgamanīyayoḥgamanīyāsu
Voc.gamanīyegamanīyegamanīyāḥ


n.sg.du.pl.
Nom.gamanīyamgamanīyegamanīyāni
Gen.gamanīyasyagamanīyayoḥgamanīyānām
Dat.gamanīyāyagamanīyābhyāmgamanīyebhyaḥ
Instr.gamanīyenagamanīyābhyāmgamanīyaiḥ
Acc.gamanīyamgamanīyegamanīyāni
Abl.gamanīyātgamanīyābhyāmgamanīyebhyaḥ
Loc.gamanīyegamanīyayoḥgamanīyeṣu
Voc.gamanīyagamanīyegamanīyāni





Monier-Williams Sanskrit-English Dictionary
---

 गमनीय [ gamanīya ] [ gamanīya m. f. n. accessible , approachable , that may be gone to or reached by gen.) Lit. Mn. vii , 174 ( superl. [ -tama ] ) Lit. MBh. iii Lit. Śak. i , 24/25 (Prākṛit)

  to be understood , intelligible Lit. W.

  to be followed or practised or observed Lit. W.

  ifc. relating to going (e.g. [ guru-strī- ] , " relating to or consisting in the intercourse with the wife of a teacher " , as a sin Lit. Mn. xi) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,