Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुभकर

शुभकर /śubha-kara/
1) приносящий счастье
2) благопристойный

Adj., m./n./f.

m.sg.du.pl.
Nom.śubhakaraḥśubhakarauśubhakarāḥ
Gen.śubhakarasyaśubhakarayoḥśubhakarāṇām
Dat.śubhakarāyaśubhakarābhyāmśubhakarebhyaḥ
Instr.śubhakareṇaśubhakarābhyāmśubhakaraiḥ
Acc.śubhakaramśubhakarauśubhakarān
Abl.śubhakarātśubhakarābhyāmśubhakarebhyaḥ
Loc.śubhakareśubhakarayoḥśubhakareṣu
Voc.śubhakaraśubhakarauśubhakarāḥ


f.sg.du.pl.
Nom.śubhakarāśubhakareśubhakarāḥ
Gen.śubhakarāyāḥśubhakarayoḥśubhakarāṇām
Dat.śubhakarāyaiśubhakarābhyāmśubhakarābhyaḥ
Instr.śubhakarayāśubhakarābhyāmśubhakarābhiḥ
Acc.śubhakarāmśubhakareśubhakarāḥ
Abl.śubhakarāyāḥśubhakarābhyāmśubhakarābhyaḥ
Loc.śubhakarāyāmśubhakarayoḥśubhakarāsu
Voc.śubhakareśubhakareśubhakarāḥ


n.sg.du.pl.
Nom.śubhakaramśubhakareśubhakarāṇi
Gen.śubhakarasyaśubhakarayoḥśubhakarāṇām
Dat.śubhakarāyaśubhakarābhyāmśubhakarebhyaḥ
Instr.śubhakareṇaśubhakarābhyāmśubhakaraiḥ
Acc.śubhakaramśubhakareśubhakarāṇi
Abl.śubhakarātśubhakarābhyāmśubhakarebhyaḥ
Loc.śubhakareśubhakarayoḥśubhakareṣu
Voc.śubhakaraśubhakareśubhakarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  शुभकर [ śubhakara ] [ śubha-kara ] m. f. n. causing welfare , auspicious , fortunate Lit. VarBṛS.

   [ śubhakarī ] f. Prosopis Spicigera Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,