Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुण्ठ

शुण्ठ /śuṇṭha/
1) белый
2) маленький

Adj., m./n./f.

m.sg.du.pl.
Nom.śuṇṭhaḥśuṇṭhauśuṇṭhāḥ
Gen.śuṇṭhasyaśuṇṭhayoḥśuṇṭhānām
Dat.śuṇṭhāyaśuṇṭhābhyāmśuṇṭhebhyaḥ
Instr.śuṇṭhenaśuṇṭhābhyāmśuṇṭhaiḥ
Acc.śuṇṭhamśuṇṭhauśuṇṭhān
Abl.śuṇṭhātśuṇṭhābhyāmśuṇṭhebhyaḥ
Loc.śuṇṭheśuṇṭhayoḥśuṇṭheṣu
Voc.śuṇṭhaśuṇṭhauśuṇṭhāḥ


f.sg.du.pl.
Nom.śuṇṭhāśuṇṭheśuṇṭhāḥ
Gen.śuṇṭhāyāḥśuṇṭhayoḥśuṇṭhānām
Dat.śuṇṭhāyaiśuṇṭhābhyāmśuṇṭhābhyaḥ
Instr.śuṇṭhayāśuṇṭhābhyāmśuṇṭhābhiḥ
Acc.śuṇṭhāmśuṇṭheśuṇṭhāḥ
Abl.śuṇṭhāyāḥśuṇṭhābhyāmśuṇṭhābhyaḥ
Loc.śuṇṭhāyāmśuṇṭhayoḥśuṇṭhāsu
Voc.śuṇṭheśuṇṭheśuṇṭhāḥ


n.sg.du.pl.
Nom.śuṇṭhamśuṇṭheśuṇṭhāni
Gen.śuṇṭhasyaśuṇṭhayoḥśuṇṭhānām
Dat.śuṇṭhāyaśuṇṭhābhyāmśuṇṭhebhyaḥ
Instr.śuṇṭhenaśuṇṭhābhyāmśuṇṭhaiḥ
Acc.śuṇṭhamśuṇṭheśuṇṭhāni
Abl.śuṇṭhātśuṇṭhābhyāmśuṇṭhebhyaḥ
Loc.śuṇṭheśuṇṭhayoḥśuṇṭheṣu
Voc.śuṇṭhaśuṇṭheśuṇṭhāni





Monier-Williams Sanskrit-English Dictionary
---

 शुण्ठ [ śuṇṭha ] [ śuṇṭhá ] m. f. n. (applied to a bull or cow) Lit. TS. Lit. MaitrS. Lit. Kāṭh. Lit. ŚrS. (accord. to Sch. either " white coloured " or " of small stature " or = [ āveṣṭita-karṇa ] )

  a kind of grass Lit. Gobh. (v.l.)

  a piece of flesh or meat Lit. L.

  [ śuṇṭhī ] f. see next.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,