Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मरुधन्वन्

मरुधन्वन् /maru-dhanvan/ m.
1) пустыня
2) глушь

существительное, м.р.

sg.du.pl.
Nom.marudhanvāmarudhanvānaumarudhanvānaḥ
Gen.marudhanvanaḥmarudhanvanoḥmarudhanvanām
Dat.marudhanvanemarudhanvabhyāmmarudhanvabhyaḥ
Instr.marudhanvanāmarudhanvabhyāmmarudhanvabhiḥ
Acc.marudhanvānammarudhanvānaumarudhanvanaḥ
Abl.marudhanvanaḥmarudhanvabhyāmmarudhanvabhyaḥ
Loc.marudhanvanimarudhanvanoḥmarudhanvasu
Voc.marudhanvanmarudhanvānaumarudhanvānaḥ



Monier-Williams Sanskrit-English Dictionary

---

  मरुधन्वन् [ marudhanvan ] [ marú-dhanvan ] m. id. Lit. MBh. Lit. Hariv.

   N. of the father of the wife of the Vidyādhara Indīvara Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,