Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आयत्त

आयत्त /āyatta/ (pp. от आयत्)
1) полагающийся на что-л.
2) основывающийся на чём-л.
3) зависимый

Adj., m./n./f.

m.sg.du.pl.
Nom.āyattaḥāyattauāyattāḥ
Gen.āyattasyaāyattayoḥāyattānām
Dat.āyattāyaāyattābhyāmāyattebhyaḥ
Instr.āyattenaāyattābhyāmāyattaiḥ
Acc.āyattamāyattauāyattān
Abl.āyattātāyattābhyāmāyattebhyaḥ
Loc.āyatteāyattayoḥāyatteṣu
Voc.āyattaāyattauāyattāḥ


f.sg.du.pl.
Nom.āyattāāyatteāyattāḥ
Gen.āyattāyāḥāyattayoḥāyattānām
Dat.āyattāyaiāyattābhyāmāyattābhyaḥ
Instr.āyattayāāyattābhyāmāyattābhiḥ
Acc.āyattāmāyatteāyattāḥ
Abl.āyattāyāḥāyattābhyāmāyattābhyaḥ
Loc.āyattāyāmāyattayoḥāyattāsu
Voc.āyatteāyatteāyattāḥ


n.sg.du.pl.
Nom.āyattamāyatteāyattāni
Gen.āyattasyaāyattayoḥāyattānām
Dat.āyattāyaāyattābhyāmāyattebhyaḥ
Instr.āyattenaāyattābhyāmāyattaiḥ
Acc.āyattamāyatteāyattāni
Abl.āyattātāyattābhyāmāyattebhyaḥ
Loc.āyatteāyattayoḥāyatteṣu
Voc.āyattaāyatteāyattāni





Monier-Williams Sanskrit-English Dictionary

 आयत्त [ āyatta ] [ ā-yatta ] m. f. n. adhering , resting on , depending on

  being at the disposition of Lit. MBh. Lit. Hariv. Lit. R. Lit. Megh. Lit. Kathās.

  exerting one's self , making efforts Lit. BhP.

  cautious , circumspect Lit. R.

  being ready or prepared Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,