Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विग्रहवन्त्

विग्रहवन्त् /vigrahavant/
1) олицетворяющий собою
2) воплощённый

Adj., m./n./f.

m.sg.du.pl.
Nom.vigrahavānvigrahavantauvigrahavantaḥ
Gen.vigrahavataḥvigrahavatoḥvigrahavatām
Dat.vigrahavatevigrahavadbhyāmvigrahavadbhyaḥ
Instr.vigrahavatāvigrahavadbhyāmvigrahavadbhiḥ
Acc.vigrahavantamvigrahavantauvigrahavataḥ
Abl.vigrahavataḥvigrahavadbhyāmvigrahavadbhyaḥ
Loc.vigrahavativigrahavatoḥvigrahavatsu
Voc.vigrahavanvigrahavantauvigrahavantaḥ


f.sg.du.pl.
Nom.vigrahavatāvigrahavatevigrahavatāḥ
Gen.vigrahavatāyāḥvigrahavatayoḥvigrahavatānām
Dat.vigrahavatāyaivigrahavatābhyāmvigrahavatābhyaḥ
Instr.vigrahavatayāvigrahavatābhyāmvigrahavatābhiḥ
Acc.vigrahavatāmvigrahavatevigrahavatāḥ
Abl.vigrahavatāyāḥvigrahavatābhyāmvigrahavatābhyaḥ
Loc.vigrahavatāyāmvigrahavatayoḥvigrahavatāsu
Voc.vigrahavatevigrahavatevigrahavatāḥ


n.sg.du.pl.
Nom.vigrahavatvigrahavantī, vigrahavatīvigrahavanti
Gen.vigrahavataḥvigrahavatoḥvigrahavatām
Dat.vigrahavatevigrahavadbhyāmvigrahavadbhyaḥ
Instr.vigrahavatāvigrahavadbhyāmvigrahavadbhiḥ
Acc.vigrahavatvigrahavantī, vigrahavatīvigrahavanti
Abl.vigrahavataḥvigrahavadbhyāmvigrahavadbhyaḥ
Loc.vigrahavativigrahavatoḥvigrahavatsu
Voc.vigrahavatvigrahavantī, vigrahavatīvigrahavanti





Monier-Williams Sanskrit-English Dictionary

  विग्रहवत् [ vigrahavat ] [ vi-graha--vat ]2 m. f. n. having form or figure , embodied , incarnate Lit. MBh. Lit. R.

   having a handsome form or shape , fine , beautiful Lit. MW.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,