Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रसमय

रसमय /rasamaya/
1) сочный
2) жидкий, текучий
3) приятный на вкус, вкусный
4) восхитительный, очаровательный

Adj., m./n./f.

m.sg.du.pl.
Nom.rasamayaḥrasamayaurasamayāḥ
Gen.rasamayasyarasamayayoḥrasamayānām
Dat.rasamayāyarasamayābhyāmrasamayebhyaḥ
Instr.rasamayenarasamayābhyāmrasamayaiḥ
Acc.rasamayamrasamayaurasamayān
Abl.rasamayātrasamayābhyāmrasamayebhyaḥ
Loc.rasamayerasamayayoḥrasamayeṣu
Voc.rasamayarasamayaurasamayāḥ


f.sg.du.pl.
Nom.rasamayīrasamayyaurasamayyaḥ
Gen.rasamayyāḥrasamayyoḥrasamayīnām
Dat.rasamayyairasamayībhyāmrasamayībhyaḥ
Instr.rasamayyārasamayībhyāmrasamayībhiḥ
Acc.rasamayīmrasamayyaurasamayīḥ
Abl.rasamayyāḥrasamayībhyāmrasamayībhyaḥ
Loc.rasamayyāmrasamayyoḥrasamayīṣu
Voc.rasamayirasamayyaurasamayyaḥ


n.sg.du.pl.
Nom.rasamayamrasamayerasamayāni
Gen.rasamayasyarasamayayoḥrasamayānām
Dat.rasamayāyarasamayābhyāmrasamayebhyaḥ
Instr.rasamayenarasamayābhyāmrasamayaiḥ
Acc.rasamayamrasamayerasamayāni
Abl.rasamayātrasamayābhyāmrasamayebhyaḥ
Loc.rasamayerasamayayoḥrasamayeṣu
Voc.rasamayarasamayerasamayāni





Monier-Williams Sanskrit-English Dictionary

---

  रसमय [ rasamaya ] [ rása-maya ] m. f. n. formed of juice , consisting of fluid , liquid Lit. Kathās. Lit. BhP.

   consisting of quicksilver Lit. Sarvad.

   whose essence is taste , savoury (as water) Lit. BhP.

   delightful , charming Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,