Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उत्तरोष्ठ

उत्तरोष्ठ /uttaroṣṭha/ (/uttara + oṣṭha/) m. верхняя губа

существительное, м.р.

sg.du.pl.
Nom.uttaroṣṭhaḥuttaroṣṭhauuttaroṣṭhāḥ
Gen.uttaroṣṭhasyauttaroṣṭhayoḥuttaroṣṭhānām
Dat.uttaroṣṭhāyauttaroṣṭhābhyāmuttaroṣṭhebhyaḥ
Instr.uttaroṣṭhenauttaroṣṭhābhyāmuttaroṣṭhaiḥ
Acc.uttaroṣṭhamuttaroṣṭhauuttaroṣṭhān
Abl.uttaroṣṭhātuttaroṣṭhābhyāmuttaroṣṭhebhyaḥ
Loc.uttaroṣṭheuttaroṣṭhayoḥuttaroṣṭheṣu
Voc.uttaroṣṭhauttaroṣṭhauuttaroṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary

  उत्तरोष्ठ [ uttaroṣṭha ] [ uttaroṣṭha m. the upper lip Lit. Suśr.

   the upper part of a pillar Lit. VarBṛS. 53 , 29.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,