Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षीरक्षय

क्षीरक्षय /kṣīra-kṣaya/ исчезновение молока (в вымени)

существительное, м.р.

sg.du.pl.
Nom.kṣīrakṣayaḥkṣīrakṣayaukṣīrakṣayāḥ
Gen.kṣīrakṣayasyakṣīrakṣayayoḥkṣīrakṣayāṇām
Dat.kṣīrakṣayāyakṣīrakṣayābhyāmkṣīrakṣayebhyaḥ
Instr.kṣīrakṣayeṇakṣīrakṣayābhyāmkṣīrakṣayaiḥ
Acc.kṣīrakṣayamkṣīrakṣayaukṣīrakṣayān
Abl.kṣīrakṣayātkṣīrakṣayābhyāmkṣīrakṣayebhyaḥ
Loc.kṣīrakṣayekṣīrakṣayayoḥkṣīrakṣayeṣu
Voc.kṣīrakṣayakṣīrakṣayaukṣīrakṣayāḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्षीरक्षय [ kṣīrakṣaya ] [ kṣīrá-kṣaya ] m. drying up of the milk (in the udder) Lit. Pañcat. ii.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,