Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धीमन्त्

धीमन्त् /dhīmant/
1. умный, мудрый
2. m. nom. pr. см. बृहस्पति

Adj., m./n./f.

m.sg.du.pl.
Nom.dhīmāndhīmantaudhīmantaḥ
Gen.dhīmataḥdhīmatoḥdhīmatām
Dat.dhīmatedhīmadbhyāmdhīmadbhyaḥ
Instr.dhīmatādhīmadbhyāmdhīmadbhiḥ
Acc.dhīmantamdhīmantaudhīmataḥ
Abl.dhīmataḥdhīmadbhyāmdhīmadbhyaḥ
Loc.dhīmatidhīmatoḥdhīmatsu
Voc.dhīmandhīmantaudhīmantaḥ


f.sg.du.pl.
Nom.dhīmatādhīmatedhīmatāḥ
Gen.dhīmatāyāḥdhīmatayoḥdhīmatānām
Dat.dhīmatāyaidhīmatābhyāmdhīmatābhyaḥ
Instr.dhīmatayādhīmatābhyāmdhīmatābhiḥ
Acc.dhīmatāmdhīmatedhīmatāḥ
Abl.dhīmatāyāḥdhīmatābhyāmdhīmatābhyaḥ
Loc.dhīmatāyāmdhīmatayoḥdhīmatāsu
Voc.dhīmatedhīmatedhīmatāḥ


n.sg.du.pl.
Nom.dhīmatdhīmantī, dhīmatīdhīmanti
Gen.dhīmataḥdhīmatoḥdhīmatām
Dat.dhīmatedhīmadbhyāmdhīmadbhyaḥ
Instr.dhīmatādhīmadbhyāmdhīmadbhiḥ
Acc.dhīmatdhīmantī, dhīmatīdhīmanti
Abl.dhīmataḥdhīmadbhyāmdhīmadbhyaḥ
Loc.dhīmatidhīmatoḥdhīmatsu
Voc.dhīmatdhīmantī, dhīmatīdhīmanti




существительное, м.р.

sg.du.pl.
Nom.dhīmāndhīmantaudhīmantaḥ
Gen.dhīmataḥdhīmatoḥdhīmatām
Dat.dhīmatedhīmadbhyāmdhīmadbhyaḥ
Instr.dhīmatādhīmadbhyāmdhīmadbhiḥ
Acc.dhīmantamdhīmantaudhīmataḥ
Abl.dhīmataḥdhīmadbhyāmdhīmadbhyaḥ
Loc.dhīmatidhīmatoḥdhīmatsu
Voc.dhīmandhīmantaudhīmantaḥ



Monier-Williams Sanskrit-English Dictionary

  धीमत् [ dhīmat ] [ dhī́-mat ] m. f. n. intelligent , wise , learned , sensible Lit. Mn. Lit. MBh.

   [ dhīmat m. N. of Bṛihaspati Lit. L.

   of a son of Virāj Lit. VP.

   of a Ṛishi in the 4th Manv-antara Lit. ib.

   of a son of Purū-ravas Lit. MBh.

   a Bodhi-sattva Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,