Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रधान

प्रधान /pradhāna/
1.
1) главный, основной
2) превосходящий в чём-л. (Instr.), лучше чем (Abl. )
2. n.
1) глава, руководитель
2) основная, главная вещь
3) хаос
4) высший дух (в филос. Санкхья)

Adj., m./n./f.

m.sg.du.pl.
Nom.pradhānaḥpradhānaupradhānāḥ
Gen.pradhānasyapradhānayoḥpradhānānām
Dat.pradhānāyapradhānābhyāmpradhānebhyaḥ
Instr.pradhānenapradhānābhyāmpradhānaiḥ
Acc.pradhānampradhānaupradhānān
Abl.pradhānātpradhānābhyāmpradhānebhyaḥ
Loc.pradhānepradhānayoḥpradhāneṣu
Voc.pradhānapradhānaupradhānāḥ


f.sg.du.pl.
Nom.pradhānāpradhānepradhānāḥ
Gen.pradhānāyāḥpradhānayoḥpradhānānām
Dat.pradhānāyaipradhānābhyāmpradhānābhyaḥ
Instr.pradhānayāpradhānābhyāmpradhānābhiḥ
Acc.pradhānāmpradhānepradhānāḥ
Abl.pradhānāyāḥpradhānābhyāmpradhānābhyaḥ
Loc.pradhānāyāmpradhānayoḥpradhānāsu
Voc.pradhānepradhānepradhānāḥ


n.sg.du.pl.
Nom.pradhānampradhānepradhānāni
Gen.pradhānasyapradhānayoḥpradhānānām
Dat.pradhānāyapradhānābhyāmpradhānebhyaḥ
Instr.pradhānenapradhānābhyāmpradhānaiḥ
Acc.pradhānampradhānepradhānāni
Abl.pradhānātpradhānābhyāmpradhānebhyaḥ
Loc.pradhānepradhānayoḥpradhāneṣu
Voc.pradhānapradhānepradhānāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pradhānampradhānepradhānāni
Gen.pradhānasyapradhānayoḥpradhānānām
Dat.pradhānāyapradhānābhyāmpradhānebhyaḥ
Instr.pradhānenapradhānābhyāmpradhānaiḥ
Acc.pradhānampradhānepradhānāni
Abl.pradhānātpradhānābhyāmpradhānebhyaḥ
Loc.pradhānepradhānayoḥpradhāneṣu
Voc.pradhānapradhānepradhānāni



Monier-Williams Sanskrit-English Dictionary
---

 प्रधान [ pradhāna ] [ pradhāna ] n. a chief thing or person , the most important or essential part of anything Lit. KātyŚr. Lit. Mn. Lit. MBh.

  (ibc.) the principal or first , chief , head of

  ( ( often also ifc. (f ( [ ā ] ) .) e.g. [ indra-pradhāna ] , (a hymn) having Indra as the chief object or person addressed Lit. Nir. ; [ prayoga-p ] , (the art of dancing) having practice as its essential part , chiefly practical Lit. Mālav. ) )

  " the Originator " , primary germ , original source of the visible or material universe ( in Sāṃkhya = [ prakṛti ] q.v.) Lit. IW. 53 , 1

  primary or unevolved matter or nature Lit. Sarvad.

  supreme or universal soul Lit. L.

  intellect , understanding Lit. L.

  the first companion or attendant of a king , a courtier , a noble ( also m.) Lit. L.

  an elephant-driver ( also m.) Lit. L.

  (in gram.) the principal member of a compound ( opp. to [ upasarjana ] q.v.)

  [ pradhāna ] m. f. n. chief , main , principal , most important

  pre-eminent in (instr.)

  better than or superior to (abl.) Lit. MBh. Lit. Kāv.

  m. N. of an ancient king Lit. MBh.

  [ pradhānā ] f. N. of a Śakti , Lit. Tantr. ( cf. Lit. IW. 522) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,