Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमान

विमान I /vimāna/
1.
1) измеряющий
2) проходящий
2. m., n. дворец (семиэтажный)
3. n. небесная колесница

Adj., m./n./f.

m.sg.du.pl.
Nom.vimānaḥvimānauvimānāḥ
Gen.vimānasyavimānayoḥvimānānām
Dat.vimānāyavimānābhyāmvimānebhyaḥ
Instr.vimānenavimānābhyāmvimānaiḥ
Acc.vimānamvimānauvimānān
Abl.vimānātvimānābhyāmvimānebhyaḥ
Loc.vimānevimānayoḥvimāneṣu
Voc.vimānavimānauvimānāḥ


f.sg.du.pl.
Nom.vimānīvimānyauvimānyaḥ
Gen.vimānyāḥvimānyoḥvimānīnām
Dat.vimānyaivimānībhyāmvimānībhyaḥ
Instr.vimānyāvimānībhyāmvimānībhiḥ
Acc.vimānīmvimānyauvimānīḥ
Abl.vimānyāḥvimānībhyāmvimānībhyaḥ
Loc.vimānyāmvimānyoḥvimānīṣu
Voc.vimānivimānyauvimānyaḥ


n.sg.du.pl.
Nom.vimānamvimānevimānāni
Gen.vimānasyavimānayoḥvimānānām
Dat.vimānāyavimānābhyāmvimānebhyaḥ
Instr.vimānenavimānābhyāmvimānaiḥ
Acc.vimānamvimānevimānāni
Abl.vimānātvimānābhyāmvimānebhyaḥ
Loc.vimānevimānayoḥvimāneṣu
Voc.vimānavimānevimānāni




существительное, м.р.

sg.du.pl.
Nom.vimānaḥvimānauvimānāḥ
Gen.vimānasyavimānayoḥvimānānām
Dat.vimānāyavimānābhyāmvimānebhyaḥ
Instr.vimānenavimānābhyāmvimānaiḥ
Acc.vimānamvimānauvimānān
Abl.vimānātvimānābhyāmvimānebhyaḥ
Loc.vimānevimānayoḥvimāneṣu
Voc.vimānavimānauvimānāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vimānamvimānevimānāni
Gen.vimānasyavimānayoḥvimānānām
Dat.vimānāyavimānābhyāmvimānebhyaḥ
Instr.vimānenavimānābhyāmvimānaiḥ
Acc.vimānamvimānevimānāni
Abl.vimānātvimānābhyāmvimānebhyaḥ
Loc.vimānevimānayoḥvimāneṣu
Voc.vimānavimānevimānāni



Monier-Williams Sanskrit-English Dictionary
---

 विमान [ vimāna ] [ ví -māna ]3 m. f. n. ( for 1. see p. 951 , col. 3 ; for 2 , under [ vi-√ man ] ) measuring out , traversing Lit. RV. Lit. AV. Lit. MBh.

  [ vimāna ] m. n. a car or chariot of the gods , any mythical self-moving aerial car (sometimes serving as a seat or throne , sometimes self-moving and carrying its occupant through the air ; other descriptions make the Vimāna more like a house or palace , and one kind is said to be 7 stories high ; that of Rāvaṇa was called [ puṣpaka ] q.v. ; the [ nau-v ] ( Lit. Ragh. xvi , 68 ) is thought to resemble a ship) Lit. MBh. Lit. Kāv.

  m. any car or vehicle (esp. a bier) Lit. Rājat. vii , 446

  the palace of an emperor or supreme monarch (esp. one with 7 stories) Lit. MBh. Lit. Kāv.

  a temple or shrine of a partic. form Lit. VarBṛS.

  a kind of tower (?) Lit. R. v , 52 , 8

  a grove Lit. Jātakam.

  a ship , boat Lit. L.

  a horse Lit. L.

  n. measure Lit. RV.

  extension Lit. ib.

  (in med.) the science of (right) measure or proportion (e.g. of the right relation between the humours of the body , of medicines and remedies ) Lit. Car.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,