Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संप्रवृत्त

संप्रवृत्त /saṁpravṛtta/ (pp. от संप्रवर्त् )
1) возникший
2) занятый

Adj., m./n./f.

m.sg.du.pl.
Nom.sampravṛttaḥsampravṛttausampravṛttāḥ
Gen.sampravṛttasyasampravṛttayoḥsampravṛttānām
Dat.sampravṛttāyasampravṛttābhyāmsampravṛttebhyaḥ
Instr.sampravṛttenasampravṛttābhyāmsampravṛttaiḥ
Acc.sampravṛttamsampravṛttausampravṛttān
Abl.sampravṛttātsampravṛttābhyāmsampravṛttebhyaḥ
Loc.sampravṛttesampravṛttayoḥsampravṛtteṣu
Voc.sampravṛttasampravṛttausampravṛttāḥ


f.sg.du.pl.
Nom.sampravṛttāsampravṛttesampravṛttāḥ
Gen.sampravṛttāyāḥsampravṛttayoḥsampravṛttānām
Dat.sampravṛttāyaisampravṛttābhyāmsampravṛttābhyaḥ
Instr.sampravṛttayāsampravṛttābhyāmsampravṛttābhiḥ
Acc.sampravṛttāmsampravṛttesampravṛttāḥ
Abl.sampravṛttāyāḥsampravṛttābhyāmsampravṛttābhyaḥ
Loc.sampravṛttāyāmsampravṛttayoḥsampravṛttāsu
Voc.sampravṛttesampravṛttesampravṛttāḥ


n.sg.du.pl.
Nom.sampravṛttamsampravṛttesampravṛttāni
Gen.sampravṛttasyasampravṛttayoḥsampravṛttānām
Dat.sampravṛttāyasampravṛttābhyāmsampravṛttebhyaḥ
Instr.sampravṛttenasampravṛttābhyāmsampravṛttaiḥ
Acc.sampravṛttamsampravṛttesampravṛttāni
Abl.sampravṛttātsampravṛttābhyāmsampravṛttebhyaḥ
Loc.sampravṛttesampravṛttayoḥsampravṛtteṣu
Voc.sampravṛttasampravṛttesampravṛttāni





Monier-Williams Sanskrit-English Dictionary

---

 सम्प्रवृत्त [ sampravṛtta ] [ sam-pravṛtta ] m. f. n. gone forward , proceeded , set off Lit. BhP.

  arisen , existent , present , near at hand Lit. ib.

  commenced , begun Lit. MBh. Lit. R.

  passed , gone by Lit. W.

  setting about anything (inf. dat. , or loc.) Lit. MBh.

  engaged in (loc. or comp.) Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,