Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निषद्

निषद् II /niṣad/
1. сидящий без дела
2. f.
1) сидение
2) пребывание

Adj., m./n./f.

m.sg.du.pl.
Nom.niṣatniṣadauniṣadaḥ
Gen.niṣadaḥniṣadoḥniṣadām
Dat.niṣadeniṣadbhyāmniṣadbhyaḥ
Instr.niṣadāniṣadbhyāmniṣadbhiḥ
Acc.niṣadamniṣadauniṣadaḥ
Abl.niṣadaḥniṣadbhyāmniṣadbhyaḥ
Loc.niṣadiniṣadoḥniṣatsu
Voc.niṣatniṣadauniṣadaḥ


f.sg.du.pl.
Nom.niṣadāniṣadeniṣadāḥ
Gen.niṣadāyāḥniṣadayoḥniṣadānām
Dat.niṣadāyainiṣadābhyāmniṣadābhyaḥ
Instr.niṣadayāniṣadābhyāmniṣadābhiḥ
Acc.niṣadāmniṣadeniṣadāḥ
Abl.niṣadāyāḥniṣadābhyāmniṣadābhyaḥ
Loc.niṣadāyāmniṣadayoḥniṣadāsu
Voc.niṣadeniṣadeniṣadāḥ


n.sg.du.pl.
Nom.niṣatniṣadīniṣandi
Gen.niṣadaḥniṣadoḥniṣadām
Dat.niṣadeniṣadbhyāmniṣadbhyaḥ
Instr.niṣadāniṣadbhyāmniṣadbhiḥ
Acc.niṣatniṣadīniṣandi
Abl.niṣadaḥniṣadbhyāmniṣadbhyaḥ
Loc.niṣadiniṣadoḥniṣatsu
Voc.niṣatniṣadīniṣandi





Monier-Williams Sanskrit-English Dictionary
---

  निषद् [ niṣad ] [ ni-ṣád ] m. f. n. sitting inactive Lit. ŚāṅkhŚr.

   sitting (esp. near the altar at a sacrificial rite) Lit. RV. Lit. ŚBr.

   N. of a kind of literary composition Lit. MBh. xii , 1613.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,