Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपज

उपज /upaja/
1) относящийся, принадлежащий к (Gen. )
2) происходящий от (-о)

Adj., m./n./f.

m.sg.du.pl.
Nom.upajaḥupajauupajāḥ
Gen.upajasyaupajayoḥupajānām
Dat.upajāyaupajābhyāmupajebhyaḥ
Instr.upajenaupajābhyāmupajaiḥ
Acc.upajamupajauupajān
Abl.upajātupajābhyāmupajebhyaḥ
Loc.upajeupajayoḥupajeṣu
Voc.upajaupajauupajāḥ


f.sg.du.pl.
Nom.upajāupajeupajāḥ
Gen.upajāyāḥupajayoḥupajānām
Dat.upajāyaiupajābhyāmupajābhyaḥ
Instr.upajayāupajābhyāmupajābhiḥ
Acc.upajāmupajeupajāḥ
Abl.upajāyāḥupajābhyāmupajābhyaḥ
Loc.upajāyāmupajayoḥupajāsu
Voc.upajeupajeupajāḥ


n.sg.du.pl.
Nom.upajamupajeupajāni
Gen.upajasyaupajayoḥupajānām
Dat.upajāyaupajābhyāmupajebhyaḥ
Instr.upajenaupajābhyāmupajaiḥ
Acc.upajamupajeupajāni
Abl.upajātupajābhyāmupajebhyaḥ
Loc.upajeupajayoḥupajeṣu
Voc.upajaupajeupajāni





Monier-Williams Sanskrit-English Dictionary

उपज [ upaja ] [ upa- ]1 ( for 2. see p. 198 , col. 1m. f. n. (√ [ jan ] ) , additional , accessory Lit. ŚBr. i , 1 , 1 , 10 ( Lit. Sāy. reads [ upa-cám ] ( √ 1. [ ci ] ) ; see Weber's extracts from the Comm. on the above passage , where Lit. T. reads correctly [ tricatura-māsād āropitam instead of [ tṛcaturān mākhābapitam ] ( ? ) ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,