Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रण्व

रण्व /raṇva/
1) радостный
2) приятный, милый

Adj., m./n./f.

m.sg.du.pl.
Nom.raṇvaḥraṇvauraṇvāḥ
Gen.raṇvasyaraṇvayoḥraṇvānām
Dat.raṇvāyaraṇvābhyāmraṇvebhyaḥ
Instr.raṇvenaraṇvābhyāmraṇvaiḥ
Acc.raṇvamraṇvauraṇvān
Abl.raṇvātraṇvābhyāmraṇvebhyaḥ
Loc.raṇveraṇvayoḥraṇveṣu
Voc.raṇvaraṇvauraṇvāḥ


f.sg.du.pl.
Nom.raṇvāraṇveraṇvāḥ
Gen.raṇvāyāḥraṇvayoḥraṇvānām
Dat.raṇvāyairaṇvābhyāmraṇvābhyaḥ
Instr.raṇvayāraṇvābhyāmraṇvābhiḥ
Acc.raṇvāmraṇveraṇvāḥ
Abl.raṇvāyāḥraṇvābhyāmraṇvābhyaḥ
Loc.raṇvāyāmraṇvayoḥraṇvāsu
Voc.raṇveraṇveraṇvāḥ


n.sg.du.pl.
Nom.raṇvamraṇveraṇvāni
Gen.raṇvasyaraṇvayoḥraṇvānām
Dat.raṇvāyaraṇvābhyāmraṇvebhyaḥ
Instr.raṇvenaraṇvābhyāmraṇvaiḥ
Acc.raṇvamraṇveraṇvāni
Abl.raṇvātraṇvābhyāmraṇvebhyaḥ
Loc.raṇveraṇvayoḥraṇveṣu
Voc.raṇvaraṇveraṇvāni





Monier-Williams Sanskrit-English Dictionary
---

 रण्व [ raṇva ] [ raṇvá ]1 m. f. n. pleasant , delightful , agreeable , lovely Lit. RV.

  joyous , gay Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,