Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतपथ

शतपथ /śata-patha/ bah.
1) имеющий сто путей
2) многосторонний

Adj., m./n./f.

m.sg.du.pl.
Nom.śatapathaḥśatapathauśatapathāḥ
Gen.śatapathasyaśatapathayoḥśatapathānām
Dat.śatapathāyaśatapathābhyāmśatapathebhyaḥ
Instr.śatapathenaśatapathābhyāmśatapathaiḥ
Acc.śatapathamśatapathauśatapathān
Abl.śatapathātśatapathābhyāmśatapathebhyaḥ
Loc.śatapatheśatapathayoḥśatapatheṣu
Voc.śatapathaśatapathauśatapathāḥ


f.sg.du.pl.
Nom.śatapathāśatapatheśatapathāḥ
Gen.śatapathāyāḥśatapathayoḥśatapathānām
Dat.śatapathāyaiśatapathābhyāmśatapathābhyaḥ
Instr.śatapathayāśatapathābhyāmśatapathābhiḥ
Acc.śatapathāmśatapatheśatapathāḥ
Abl.śatapathāyāḥśatapathābhyāmśatapathābhyaḥ
Loc.śatapathāyāmśatapathayoḥśatapathāsu
Voc.śatapatheśatapatheśatapathāḥ


n.sg.du.pl.
Nom.śatapathamśatapatheśatapathāni
Gen.śatapathasyaśatapathayoḥśatapathānām
Dat.śatapathāyaśatapathābhyāmśatapathebhyaḥ
Instr.śatapathenaśatapathābhyāmśatapathaiḥ
Acc.śatapathamśatapatheśatapathāni
Abl.śatapathātśatapathābhyāmśatapathebhyaḥ
Loc.śatapatheśatapathayoḥśatapatheṣu
Voc.śatapathaśatapatheśatapathāni





Monier-Williams Sanskrit-English Dictionary
---

  शतपथ [ śatapatha ] [ śatá-patha ] m. f. n. having a hundred (i.e. numerous) paths , very many-sided Lit. MBh. Lit. Cat.

   proceeding in a hundred ways Lit. Siṃhâs.

   [ śatapatha ] m. = next


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,