Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पोषण

पोषण /poṣaṇa/
1.
1) выращивающий
2) воспитывающий
3) способствующий
2. n.
1) выращивание
2) воспитывание
3) поддержка, помощь

Adj., m./n./f.

m.sg.du.pl.
Nom.poṣaṇaḥpoṣaṇaupoṣaṇāḥ
Gen.poṣaṇasyapoṣaṇayoḥpoṣaṇānām
Dat.poṣaṇāyapoṣaṇābhyāmpoṣaṇebhyaḥ
Instr.poṣaṇenapoṣaṇābhyāmpoṣaṇaiḥ
Acc.poṣaṇampoṣaṇaupoṣaṇān
Abl.poṣaṇātpoṣaṇābhyāmpoṣaṇebhyaḥ
Loc.poṣaṇepoṣaṇayoḥpoṣaṇeṣu
Voc.poṣaṇapoṣaṇaupoṣaṇāḥ


f.sg.du.pl.
Nom.poṣaṇāpoṣaṇepoṣaṇāḥ
Gen.poṣaṇāyāḥpoṣaṇayoḥpoṣaṇānām
Dat.poṣaṇāyaipoṣaṇābhyāmpoṣaṇābhyaḥ
Instr.poṣaṇayāpoṣaṇābhyāmpoṣaṇābhiḥ
Acc.poṣaṇāmpoṣaṇepoṣaṇāḥ
Abl.poṣaṇāyāḥpoṣaṇābhyāmpoṣaṇābhyaḥ
Loc.poṣaṇāyāmpoṣaṇayoḥpoṣaṇāsu
Voc.poṣaṇepoṣaṇepoṣaṇāḥ


n.sg.du.pl.
Nom.poṣaṇampoṣaṇepoṣaṇāni
Gen.poṣaṇasyapoṣaṇayoḥpoṣaṇānām
Dat.poṣaṇāyapoṣaṇābhyāmpoṣaṇebhyaḥ
Instr.poṣaṇenapoṣaṇābhyāmpoṣaṇaiḥ
Acc.poṣaṇampoṣaṇepoṣaṇāni
Abl.poṣaṇātpoṣaṇābhyāmpoṣaṇebhyaḥ
Loc.poṣaṇepoṣaṇayoḥpoṣaṇeṣu
Voc.poṣaṇapoṣaṇepoṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.poṣaṇampoṣaṇepoṣaṇāni
Gen.poṣaṇasyapoṣaṇayoḥpoṣaṇānām
Dat.poṣaṇāyapoṣaṇābhyāmpoṣaṇebhyaḥ
Instr.poṣaṇenapoṣaṇābhyāmpoṣaṇaiḥ
Acc.poṣaṇampoṣaṇepoṣaṇāni
Abl.poṣaṇātpoṣaṇābhyāmpoṣaṇebhyaḥ
Loc.poṣaṇepoṣaṇayoḥpoṣaṇeṣu
Voc.poṣaṇapoṣaṇepoṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  पोषण [ poṣaṇa ] [ póṣaṇa ] m. f. n. nourishing , cherishing ( cf. [ pakṣa-p ] )

   [ poṣaṇa ] n. the act of nourishing , fostering , keeping , supporting Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,