Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्त्राराधन

मन्त्राराधन /mantrārādhana/ (/mantra + ārādhana/) n. заклинание, волшебство

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mantrārādhanammantrārādhanemantrārādhanāni
Gen.mantrārādhanasyamantrārādhanayoḥmantrārādhanānām
Dat.mantrārādhanāyamantrārādhanābhyāmmantrārādhanebhyaḥ
Instr.mantrārādhanenamantrārādhanābhyāmmantrārādhanaiḥ
Acc.mantrārādhanammantrārādhanemantrārādhanāni
Abl.mantrārādhanātmantrārādhanābhyāmmantrārādhanebhyaḥ
Loc.mantrārādhanemantrārādhanayoḥmantrārādhaneṣu
Voc.mantrārādhanamantrārādhanemantrārādhanāni



Monier-Williams Sanskrit-English Dictionary

---

  मन्त्राराधन [ mantrārādhana ] [ mantrārādhana ] n. accomplishment by spells and incantations , conjuring Lit. Bhartṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,