Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परिणद्ध

परिणद्ध /pariṇaddha/ (pp. от परिनह्
1) обвязанный
2) покрытый чем-л. (—o)
3) обширный; объёмистый
4) большой
5) сильный, могучий

Adj., m./n./f.

m.sg.du.pl.
Nom.pariṇaddhaḥpariṇaddhaupariṇaddhāḥ
Gen.pariṇaddhasyapariṇaddhayoḥpariṇaddhānām
Dat.pariṇaddhāyapariṇaddhābhyāmpariṇaddhebhyaḥ
Instr.pariṇaddhenapariṇaddhābhyāmpariṇaddhaiḥ
Acc.pariṇaddhampariṇaddhaupariṇaddhān
Abl.pariṇaddhātpariṇaddhābhyāmpariṇaddhebhyaḥ
Loc.pariṇaddhepariṇaddhayoḥpariṇaddheṣu
Voc.pariṇaddhapariṇaddhaupariṇaddhāḥ


f.sg.du.pl.
Nom.pariṇaddhāpariṇaddhepariṇaddhāḥ
Gen.pariṇaddhāyāḥpariṇaddhayoḥpariṇaddhānām
Dat.pariṇaddhāyaipariṇaddhābhyāmpariṇaddhābhyaḥ
Instr.pariṇaddhayāpariṇaddhābhyāmpariṇaddhābhiḥ
Acc.pariṇaddhāmpariṇaddhepariṇaddhāḥ
Abl.pariṇaddhāyāḥpariṇaddhābhyāmpariṇaddhābhyaḥ
Loc.pariṇaddhāyāmpariṇaddhayoḥpariṇaddhāsu
Voc.pariṇaddhepariṇaddhepariṇaddhāḥ


n.sg.du.pl.
Nom.pariṇaddhampariṇaddhepariṇaddhāni
Gen.pariṇaddhasyapariṇaddhayoḥpariṇaddhānām
Dat.pariṇaddhāyapariṇaddhābhyāmpariṇaddhebhyaḥ
Instr.pariṇaddhenapariṇaddhābhyāmpariṇaddhaiḥ
Acc.pariṇaddhampariṇaddhepariṇaddhāni
Abl.pariṇaddhātpariṇaddhābhyāmpariṇaddhebhyaḥ
Loc.pariṇaddhepariṇaddhayoḥpariṇaddheṣu
Voc.pariṇaddhapariṇaddhepariṇaddhāni





Monier-Williams Sanskrit-English Dictionary

---

  परिणद्ध [ pariṇaddha ] [ pari-ṇaddha ] m. f. n. bound or wrapped round Lit. Kālid. Lit. Var.

   broad , large Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,