Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धर्मसंहिता

धर्मसंहिता /dharma-saṁhitā/ f. см. धर्मशासन

sg.du.pl.
Nom.dharmasaṃhitādharmasaṃhitedharmasaṃhitāḥ
Gen.dharmasaṃhitāyāḥdharmasaṃhitayoḥdharmasaṃhitānām
Dat.dharmasaṃhitāyaidharmasaṃhitābhyāmdharmasaṃhitābhyaḥ
Instr.dharmasaṃhitayādharmasaṃhitābhyāmdharmasaṃhitābhiḥ
Acc.dharmasaṃhitāmdharmasaṃhitedharmasaṃhitāḥ
Abl.dharmasaṃhitāyāḥdharmasaṃhitābhyāmdharmasaṃhitābhyaḥ
Loc.dharmasaṃhitāyāmdharmasaṃhitayoḥdharmasaṃhitāsu
Voc.dharmasaṃhitedharmasaṃhitedharmasaṃhitāḥ



Monier-Williams Sanskrit-English Dictionary
---

  धर्मसंहिता [ dharmasaṃhitā ] [ dhárma-saṃhitā ] f. code or collection of law (as Manu Lit. Yājñ. )

   N. of a partic. wk. Lit. Cat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,