Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वशग

वशग /vaśa-ga/
1) находящийся во власти
2) подданный
3) зависимый
4) покорный, послушный

Adj., m./n./f.

m.sg.du.pl.
Nom.vaśagaḥvaśagauvaśagāḥ
Gen.vaśagasyavaśagayoḥvaśagānām
Dat.vaśagāyavaśagābhyāmvaśagebhyaḥ
Instr.vaśagenavaśagābhyāmvaśagaiḥ
Acc.vaśagamvaśagauvaśagān
Abl.vaśagātvaśagābhyāmvaśagebhyaḥ
Loc.vaśagevaśagayoḥvaśageṣu
Voc.vaśagavaśagauvaśagāḥ


f.sg.du.pl.
Nom.vaśagāvaśagevaśagāḥ
Gen.vaśagāyāḥvaśagayoḥvaśagānām
Dat.vaśagāyaivaśagābhyāmvaśagābhyaḥ
Instr.vaśagayāvaśagābhyāmvaśagābhiḥ
Acc.vaśagāmvaśagevaśagāḥ
Abl.vaśagāyāḥvaśagābhyāmvaśagābhyaḥ
Loc.vaśagāyāmvaśagayoḥvaśagāsu
Voc.vaśagevaśagevaśagāḥ


n.sg.du.pl.
Nom.vaśagamvaśagevaśagāni
Gen.vaśagasyavaśagayoḥvaśagānām
Dat.vaśagāyavaśagābhyāmvaśagebhyaḥ
Instr.vaśagenavaśagābhyāmvaśagaiḥ
Acc.vaśagamvaśagevaśagāni
Abl.vaśagātvaśagābhyāmvaśagebhyaḥ
Loc.vaśagevaśagayoḥvaśageṣu
Voc.vaśagavaśagevaśagāni





Monier-Williams Sanskrit-English Dictionary

---

  वशग [ vaśaga ] [ váśa-ga ] m. f. n. being in the power of. subject , obedient , dependent on (gen. or comp.) Lit. MBh.

   (ifc.) subjugating Lit. Pañcar.

   [ vaśagā ] f. an obedient wife Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,