Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धमन

धमन /dhamana/
1.
1) раздувающий, рассеивающий
2) распространяющий
2. m. тростник, камыш
3. n. плавление, таяние

Adj., m./n./f.

m.sg.du.pl.
Nom.dhamanaḥdhamanaudhamanāḥ
Gen.dhamanasyadhamanayoḥdhamanānām
Dat.dhamanāyadhamanābhyāmdhamanebhyaḥ
Instr.dhamanenadhamanābhyāmdhamanaiḥ
Acc.dhamanamdhamanaudhamanān
Abl.dhamanātdhamanābhyāmdhamanebhyaḥ
Loc.dhamanedhamanayoḥdhamaneṣu
Voc.dhamanadhamanaudhamanāḥ


f.sg.du.pl.
Nom.dhamanādhamanedhamanāḥ
Gen.dhamanāyāḥdhamanayoḥdhamanānām
Dat.dhamanāyaidhamanābhyāmdhamanābhyaḥ
Instr.dhamanayādhamanābhyāmdhamanābhiḥ
Acc.dhamanāmdhamanedhamanāḥ
Abl.dhamanāyāḥdhamanābhyāmdhamanābhyaḥ
Loc.dhamanāyāmdhamanayoḥdhamanāsu
Voc.dhamanedhamanedhamanāḥ


n.sg.du.pl.
Nom.dhamanamdhamanedhamanāni
Gen.dhamanasyadhamanayoḥdhamanānām
Dat.dhamanāyadhamanābhyāmdhamanebhyaḥ
Instr.dhamanenadhamanābhyāmdhamanaiḥ
Acc.dhamanamdhamanedhamanāni
Abl.dhamanātdhamanābhyāmdhamanebhyaḥ
Loc.dhamanedhamanayoḥdhamaneṣu
Voc.dhamanadhamanedhamanāni




существительное, м.р.

sg.du.pl.
Nom.dhamanaḥdhamanaudhamanāḥ
Gen.dhamanasyadhamanayoḥdhamanānām
Dat.dhamanāyadhamanābhyāmdhamanebhyaḥ
Instr.dhamanenadhamanābhyāmdhamanaiḥ
Acc.dhamanamdhamanaudhamanān
Abl.dhamanātdhamanābhyāmdhamanebhyaḥ
Loc.dhamanedhamanayoḥdhamaneṣu
Voc.dhamanadhamanaudhamanāḥ



Monier-Williams Sanskrit-English Dictionary
---

 धमन [ dhamana ] [ dhamana ] m. f. n. blowing with a bellows Lit. L.

  blowing i.e. scaring away ( cf. [ māyā- ] )

  cruel Lit. L.

  [ dhamana ] m. reed Lit. Bhpr.

  Azadirachta Indica Lit. L.

  m. or n. a partic. high number Lit. Buddh.

  n. melting (of ore) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,