Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दृढव्रत

दृढव्रत /dṛḍha-vrata/ bah.
1) верный (данному) обету
2) имеющий твёрдую цель, целеустремлённый
3) твёрдо настаивающий на (Loc. )
4) искренне преданный, верный кому-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.dṛḍhavrataḥdṛḍhavrataudṛḍhavratāḥ
Gen.dṛḍhavratasyadṛḍhavratayoḥdṛḍhavratānām
Dat.dṛḍhavratāyadṛḍhavratābhyāmdṛḍhavratebhyaḥ
Instr.dṛḍhavratenadṛḍhavratābhyāmdṛḍhavrataiḥ
Acc.dṛḍhavratamdṛḍhavrataudṛḍhavratān
Abl.dṛḍhavratātdṛḍhavratābhyāmdṛḍhavratebhyaḥ
Loc.dṛḍhavratedṛḍhavratayoḥdṛḍhavrateṣu
Voc.dṛḍhavratadṛḍhavrataudṛḍhavratāḥ


f.sg.du.pl.
Nom.dṛḍhavratādṛḍhavratedṛḍhavratāḥ
Gen.dṛḍhavratāyāḥdṛḍhavratayoḥdṛḍhavratānām
Dat.dṛḍhavratāyaidṛḍhavratābhyāmdṛḍhavratābhyaḥ
Instr.dṛḍhavratayādṛḍhavratābhyāmdṛḍhavratābhiḥ
Acc.dṛḍhavratāmdṛḍhavratedṛḍhavratāḥ
Abl.dṛḍhavratāyāḥdṛḍhavratābhyāmdṛḍhavratābhyaḥ
Loc.dṛḍhavratāyāmdṛḍhavratayoḥdṛḍhavratāsu
Voc.dṛḍhavratedṛḍhavratedṛḍhavratāḥ


n.sg.du.pl.
Nom.dṛḍhavratamdṛḍhavratedṛḍhavratāni
Gen.dṛḍhavratasyadṛḍhavratayoḥdṛḍhavratānām
Dat.dṛḍhavratāyadṛḍhavratābhyāmdṛḍhavratebhyaḥ
Instr.dṛḍhavratenadṛḍhavratābhyāmdṛḍhavrataiḥ
Acc.dṛḍhavratamdṛḍhavratedṛḍhavratāni
Abl.dṛḍhavratātdṛḍhavratābhyāmdṛḍhavratebhyaḥ
Loc.dṛḍhavratedṛḍhavratayoḥdṛḍhavrateṣu
Voc.dṛḍhavratadṛḍhavratedṛḍhavratāni





Monier-Williams Sanskrit-English Dictionary

---

  दृढव्रत [ dṛḍhavrata ] [ dṛḍha-vrata ] m. f. n. " firm-vowed " , firm in austerity or resolution Lit. Mn. Lit. MBh.

   persevering in , intent upon , devoted to (loc. or comp.) Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,