Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतवन्त्

शतवन्त् /śatavant/
1) содержащий сотню
2) стократный

Adj., m./n./f.

m.sg.du.pl.
Nom.śatavānśatavantauśatavantaḥ
Gen.śatavataḥśatavatoḥśatavatām
Dat.śatavateśatavadbhyāmśatavadbhyaḥ
Instr.śatavatāśatavadbhyāmśatavadbhiḥ
Acc.śatavantamśatavantauśatavataḥ
Abl.śatavataḥśatavadbhyāmśatavadbhyaḥ
Loc.śatavatiśatavatoḥśatavatsu
Voc.śatavanśatavantauśatavantaḥ


f.sg.du.pl.
Nom.śatavatāśatavateśatavatāḥ
Gen.śatavatāyāḥśatavatayoḥśatavatānām
Dat.śatavatāyaiśatavatābhyāmśatavatābhyaḥ
Instr.śatavatayāśatavatābhyāmśatavatābhiḥ
Acc.śatavatāmśatavateśatavatāḥ
Abl.śatavatāyāḥśatavatābhyāmśatavatābhyaḥ
Loc.śatavatāyāmśatavatayoḥśatavatāsu
Voc.śatavateśatavateśatavatāḥ


n.sg.du.pl.
Nom.śatavatśatavantī, śatavatīśatavanti
Gen.śatavataḥśatavatoḥśatavatām
Dat.śatavateśatavadbhyāmśatavadbhyaḥ
Instr.śatavatāśatavadbhyāmśatavadbhiḥ
Acc.śatavatśatavantī, śatavatīśatavanti
Abl.śatavataḥśatavadbhyāmśatavadbhyaḥ
Loc.śatavatiśatavatoḥśatavatsu
Voc.śatavatśatavantī, śatavatīśatavanti





Monier-Williams Sanskrit-English Dictionary

  शतवत् [ śatavat ] [ śatá-vat ] ( [ śatá- ] ) m. f. n. containing a hundred , possessed of or accompanied with a hundred Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,