Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गतपार

गतपार /gata-pāra/ bah. достигший своей цели

Adj., m./n./f.

m.sg.du.pl.
Nom.gatapāraḥgatapāraugatapārāḥ
Gen.gatapārasyagatapārayoḥgatapārāṇām
Dat.gatapārāyagatapārābhyāmgatapārebhyaḥ
Instr.gatapāreṇagatapārābhyāmgatapāraiḥ
Acc.gatapāramgatapāraugatapārān
Abl.gatapārātgatapārābhyāmgatapārebhyaḥ
Loc.gatapāregatapārayoḥgatapāreṣu
Voc.gatapāragatapāraugatapārāḥ


f.sg.du.pl.
Nom.gatapārāgatapāregatapārāḥ
Gen.gatapārāyāḥgatapārayoḥgatapārāṇām
Dat.gatapārāyaigatapārābhyāmgatapārābhyaḥ
Instr.gatapārayāgatapārābhyāmgatapārābhiḥ
Acc.gatapārāmgatapāregatapārāḥ
Abl.gatapārāyāḥgatapārābhyāmgatapārābhyaḥ
Loc.gatapārāyāmgatapārayoḥgatapārāsu
Voc.gatapāregatapāregatapārāḥ


n.sg.du.pl.
Nom.gatapāramgatapāregatapārāṇi
Gen.gatapārasyagatapārayoḥgatapārāṇām
Dat.gatapārāyagatapārābhyāmgatapārebhyaḥ
Instr.gatapāreṇagatapārābhyāmgatapāraiḥ
Acc.gatapāramgatapāregatapārāṇi
Abl.gatapārātgatapārābhyāmgatapārebhyaḥ
Loc.gatapāregatapārayoḥgatapāreṣu
Voc.gatapāragatapāregatapārāṇi





Monier-Williams Sanskrit-English Dictionary
---

  गतपार [ gatapāra ] [ gatá-pāra ] m. f. n. one who has reached the highest limit (of knowledge or of a vow) Lit. MBh. v , 1251.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,