Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भिदुर

भिदुर /bhidura/
1) разрывающий
2) уничтожающий
3) смешанный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhiduraḥbhiduraubhidurāḥ
Gen.bhidurasyabhidurayoḥbhidurāṇām
Dat.bhidurāyabhidurābhyāmbhidurebhyaḥ
Instr.bhidureṇabhidurābhyāmbhiduraiḥ
Acc.bhidurambhiduraubhidurān
Abl.bhidurātbhidurābhyāmbhidurebhyaḥ
Loc.bhidurebhidurayoḥbhidureṣu
Voc.bhidurabhiduraubhidurāḥ


f.sg.du.pl.
Nom.bhidurābhidurebhidurāḥ
Gen.bhidurāyāḥbhidurayoḥbhidurāṇām
Dat.bhidurāyaibhidurābhyāmbhidurābhyaḥ
Instr.bhidurayābhidurābhyāmbhidurābhiḥ
Acc.bhidurāmbhidurebhidurāḥ
Abl.bhidurāyāḥbhidurābhyāmbhidurābhyaḥ
Loc.bhidurāyāmbhidurayoḥbhidurāsu
Voc.bhidurebhidurebhidurāḥ


n.sg.du.pl.
Nom.bhidurambhidurebhidurāṇi
Gen.bhidurasyabhidurayoḥbhidurāṇām
Dat.bhidurāyabhidurābhyāmbhidurebhyaḥ
Instr.bhidureṇabhidurābhyāmbhiduraiḥ
Acc.bhidurambhidurebhidurāṇi
Abl.bhidurātbhidurābhyāmbhidurebhyaḥ
Loc.bhidurebhidurayoḥbhidureṣu
Voc.bhidurabhidurebhidurāṇi





Monier-Williams Sanskrit-English Dictionary
---

 भिदुर [ bhidura ] [ bhidura ] m. f. n. (ifc.) breaking , splitting , piercing , destroying Lit. Hcar.

  easily split or broken , fragile , brittle , Lit. Mālatīm. ( cf. Lit. Vām. v , 2 , 60)

  divided , variegated , mingled or mingling with Lit. Śiś.

  [ bhidura ] m. a chain for an elephant's feet Lit. L.

  n. a thunderbolt Lit. Uṇ. i , 52 , Sch. ,

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,