Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माध्यस्थ

माध्यस्थ /mādhya-stha/
1.
1) беспристрастный
2) нейтральный
2. n. безразличие

Adj., m./n./f.

m.sg.du.pl.
Nom.mādhyasthaḥmādhyasthaumādhyasthāḥ
Gen.mādhyasthasyamādhyasthayoḥmādhyasthānām
Dat.mādhyasthāyamādhyasthābhyāmmādhyasthebhyaḥ
Instr.mādhyasthenamādhyasthābhyāmmādhyasthaiḥ
Acc.mādhyasthammādhyasthaumādhyasthān
Abl.mādhyasthātmādhyasthābhyāmmādhyasthebhyaḥ
Loc.mādhyasthemādhyasthayoḥmādhyastheṣu
Voc.mādhyasthamādhyasthaumādhyasthāḥ


f.sg.du.pl.
Nom.mādhyasthāmādhyasthemādhyasthāḥ
Gen.mādhyasthāyāḥmādhyasthayoḥmādhyasthānām
Dat.mādhyasthāyaimādhyasthābhyāmmādhyasthābhyaḥ
Instr.mādhyasthayāmādhyasthābhyāmmādhyasthābhiḥ
Acc.mādhyasthāmmādhyasthemādhyasthāḥ
Abl.mādhyasthāyāḥmādhyasthābhyāmmādhyasthābhyaḥ
Loc.mādhyasthāyāmmādhyasthayoḥmādhyasthāsu
Voc.mādhyasthemādhyasthemādhyasthāḥ


n.sg.du.pl.
Nom.mādhyasthammādhyasthemādhyasthāni
Gen.mādhyasthasyamādhyasthayoḥmādhyasthānām
Dat.mādhyasthāyamādhyasthābhyāmmādhyasthebhyaḥ
Instr.mādhyasthenamādhyasthābhyāmmādhyasthaiḥ
Acc.mādhyasthammādhyasthemādhyasthāni
Abl.mādhyasthātmādhyasthābhyāmmādhyasthebhyaḥ
Loc.mādhyasthemādhyasthayoḥmādhyastheṣu
Voc.mādhyasthamādhyasthemādhyasthāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mādhyasthammādhyasthemādhyasthāni
Gen.mādhyasthasyamādhyasthayoḥmādhyasthānām
Dat.mādhyasthāyamādhyasthābhyāmmādhyasthebhyaḥ
Instr.mādhyasthenamādhyasthābhyāmmādhyasthaiḥ
Acc.mādhyasthammādhyasthemādhyasthāni
Abl.mādhyasthātmādhyasthābhyāmmādhyasthebhyaḥ
Loc.mādhyasthemādhyasthayoḥmādhyastheṣu
Voc.mādhyasthamādhyasthemādhyasthāni



Monier-Williams Sanskrit-English Dictionary
---

  माध्यस्थ [ mādhyastha ] [ mādhyá-stha ] m. f. n. ( fr. [ madhya-stha ] ) being in a middle state indifferent , impartial Lit. Kām.

   [ mādhyastha ] n. indifference , impartiality Lit. Mn. iv , 257.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,