Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वागत

स्वागत /svāgata/ (/su + āgata/)
1. желанный, приятный
2. n. приветствие (по случаю счастливого прихода кого-л.)

Adj., m./n./f.

m.sg.du.pl.
Nom.svāgataḥsvāgatausvāgatāḥ
Gen.svāgatasyasvāgatayoḥsvāgatānām
Dat.svāgatāyasvāgatābhyāmsvāgatebhyaḥ
Instr.svāgatenasvāgatābhyāmsvāgataiḥ
Acc.svāgatamsvāgatausvāgatān
Abl.svāgatātsvāgatābhyāmsvāgatebhyaḥ
Loc.svāgatesvāgatayoḥsvāgateṣu
Voc.svāgatasvāgatausvāgatāḥ


f.sg.du.pl.
Nom.svāgatāsvāgatesvāgatāḥ
Gen.svāgatāyāḥsvāgatayoḥsvāgatānām
Dat.svāgatāyaisvāgatābhyāmsvāgatābhyaḥ
Instr.svāgatayāsvāgatābhyāmsvāgatābhiḥ
Acc.svāgatāmsvāgatesvāgatāḥ
Abl.svāgatāyāḥsvāgatābhyāmsvāgatābhyaḥ
Loc.svāgatāyāmsvāgatayoḥsvāgatāsu
Voc.svāgatesvāgatesvāgatāḥ


n.sg.du.pl.
Nom.svāgatamsvāgatesvāgatāni
Gen.svāgatasyasvāgatayoḥsvāgatānām
Dat.svāgatāyasvāgatābhyāmsvāgatebhyaḥ
Instr.svāgatenasvāgatābhyāmsvāgataiḥ
Acc.svāgatamsvāgatesvāgatāni
Abl.svāgatātsvāgatābhyāmsvāgatebhyaḥ
Loc.svāgatesvāgatayoḥsvāgateṣu
Voc.svāgatasvāgatesvāgatāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svāgatamsvāgatesvāgatāni
Gen.svāgatasyasvāgatayoḥsvāgatānām
Dat.svāgatāyasvāgatābhyāmsvāgatebhyaḥ
Instr.svāgatenasvāgatābhyāmsvāgataiḥ
Acc.svāgatamsvāgatesvāgatāni
Abl.svāgatātsvāgatābhyāmsvāgatebhyaḥ
Loc.svāgatesvāgatayoḥsvāgateṣu
Voc.svāgatasvāgatesvāgatāni



Monier-Williams Sanskrit-English Dictionary
---

स्वागत [ svāgata ] [ sv-āgata ] m. f. n. ( for [ svāgata ] see p. 1277 , col. 2) well come , welcome Lit. R.

lawfully-earned (as money) Lit. Mn. iv , 226

[ svāgata ] m. N. of a Buddha Lit. Lalit.

of a king Lit. VP.

of another man Lit. Buddh.

[ svāgatā ] f. a kind of metre , Lit. Śrutab.

[ svāgata ] n. welcome , greeting , salutation ( [ svāgataṃ te ] with or without [ astu ] , " I wish you welcome " ) Lit. MBh. Lit. Kāv.

welfare , health (see next) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,