Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समिद्वन्त्

समिद्वन्त् /samidvant/ обеспеченный дровами (поленьями)

Adj., m./n./f.

m.sg.du.pl.
Nom.samidvānsamidvantausamidvantaḥ
Gen.samidvataḥsamidvatoḥsamidvatām
Dat.samidvatesamidvadbhyāmsamidvadbhyaḥ
Instr.samidvatāsamidvadbhyāmsamidvadbhiḥ
Acc.samidvantamsamidvantausamidvataḥ
Abl.samidvataḥsamidvadbhyāmsamidvadbhyaḥ
Loc.samidvatisamidvatoḥsamidvatsu
Voc.samidvansamidvantausamidvantaḥ


f.sg.du.pl.
Nom.samidvatāsamidvatesamidvatāḥ
Gen.samidvatāyāḥsamidvatayoḥsamidvatānām
Dat.samidvatāyaisamidvatābhyāmsamidvatābhyaḥ
Instr.samidvatayāsamidvatābhyāmsamidvatābhiḥ
Acc.samidvatāmsamidvatesamidvatāḥ
Abl.samidvatāyāḥsamidvatābhyāmsamidvatābhyaḥ
Loc.samidvatāyāmsamidvatayoḥsamidvatāsu
Voc.samidvatesamidvatesamidvatāḥ


n.sg.du.pl.
Nom.samidvatsamidvantī, samidvatīsamidvanti
Gen.samidvataḥsamidvatoḥsamidvatām
Dat.samidvatesamidvadbhyāmsamidvadbhyaḥ
Instr.samidvatāsamidvadbhyāmsamidvadbhiḥ
Acc.samidvatsamidvantī, samidvatīsamidvanti
Abl.samidvataḥsamidvadbhyāmsamidvadbhyaḥ
Loc.samidvatisamidvatoḥsamidvatsu
Voc.samidvatsamidvantī, samidvatīsamidvanti





Monier-Williams Sanskrit-English Dictionary

  समिद्वत् [ samidvat ] [ samí d-vat ] m. f. n. ( [ samí d- ] ) provided with fire Lit. Śak.

   containing the word [ samidh ] ( [ samid-vatī ] f. a verse containing the word [ samidh ] ) Lit. TS. Lit. Vait.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,